|| श्री मंगलाष्टक स्तोत्र ||
अर्हन्तो भगवत इन्द्रमहिता:, सिद्धाश्च सिद्धिश्वरा
आचार्याः जिनशासनोन्न्तिकरा:, पूज्या उपाध्यायका: |
श्रीसिद्धान्तसुपाठका:, मुनिवरा रत्नत्रयाराधका:
पञ्चैते परमेष्ठिन: प्रतिदिनं, कुर्वन्तु न मंगलम् ||1||
श्रीमन्नम्र सुरासुरेन्द्र मुकुट प्रद्योत रत्नप्रभा
भास्वत्पादनखेन्दव: प्रवचनाम्भोधीन्दव: स्थायिन: |
ये सर्वे जिन सिद्ध् सूर्यानुगतास्ते पाठका: साधव:
स्तुत्या योगीजनैश्च पञ्चगुरुव: कुर्वन्तु: न: मंगलम् ||2||
सम्यगदर्शन बोध व्रतममलं, रत्नत्रयं पावनं |
मुक्ति श्रीनगराधिनाथ जिनप्युक्तोऽपवर्गपद: ||
धर्म सुक्तिसुधा च चैत्यमखिलं, चैत्यालयं श्रयालयं |
प्रोक्तं च त्रिविधं चतुविर्धममी कुर्वन्तु: न: मंगलम् ||3||
नाभेयादिजिना: प्रशस्त वदना: ख्याताश्च्तुर्विन्शति: |
श्रीमन्तो भरतेश्वर प्रभृतयो ये चक्रिणो द्वाद्श ||
ये विष्णु प्रतिविष्णु लाङ्गलधरा: सप्तोत्तराविन्श्ति: |
त्रैकाल्ये प्रथितास्त्रिषष्टि पुरुषा: कुर्वन्तु: न: मंगलम् ||4||
ये सर्वौषध ऋद्धय: सुतपसो वृद्धिगता: पञ्च ये |
ये चाष्टान्ग महानिमित्तकुशला: येऽष्टाविधाश्चरणा: ||
पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिऋद्धिश्वरा: |
सप्तेते सकलार्चिता मुनिवरा: कुर्वन्तु: न: मंगलम् ||5||
ज्योतिर्व्यन्तर भावनामरग्रहे मेरौ कुलादद्रौ स्थिता: |
जम्बूशाल्मलि चैत्य शखिषु तथा वक्षार रुप्याद्रिषु ||
इक्वाकार गिरौ च कुण्डलादि द्वीपे न नन्दीश्वरे |
शैले न मनुजोत्तरे जिन ग्रहा: कुर्वन्तु: न: मंगलम् ||6||
कैलाशे वृषभस्य निर्व्रतिमही वीरस्य पावापुरे |
चम्पायां वासुपूज्यसुज्जिनपते: सम्मेदशैलेऽर्हताम ||
शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हत: |
निर्वाणावनय: प्रसिद्धविभवा: कुर्वन्तु: न: मंगलम् ||7||
यो गर्भावतरोत्सवो भगवतां ज्न्माभिषेकोत्सवो |
यो जात: परिनिष्क्रमेण विभवो यः केवलज्ञानभाक् ||
यः कैवल्यपुर प्रवेश महिमा सम्पादित: स्वर्गिभि: |
कल्यानि च तानि पंच सततं कुर्वन्तु: न: मंगलम् ||8||
सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते |
सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुः ||
देवा: यान्ति वशं प्रसन्नमनस: किं वा बहु ब्रूमहे |
धर्मादेव नभोऽपि वर्षति नगे: कुर्वन्तु: न: मंगलम् ||9||
इत्थं श्रीजिन मङ्गलाष्टकमिदं सौभाग्य सम्पत्करम् |
कल्याणेषु महोस्तवेषु सुधियस्तीतीर्थन्कराणामुष: ||
ये श्ररणवन्ति पठन्ति तैश्च सुजने: धर्मार्थ कामविन्ता: |
लक्ष्मीराश्रयते व्यपाय रहिता निर्वाण लक्ष्मीरपि ||10||
अर्हन्तो भगवत इन्द्रमहिता:, सिद्धाश्च सिद्धिश्वरा
आचार्याः जिनशासनोन्न्तिकरा:, पूज्या उपाध्यायका: |
श्रीसिद्धान्तसुपाठका:, मुनिवरा रत्नत्रयाराधका:
पञ्चैते परमेष्ठिन: प्रतिदिनं, कुर्वन्तु न मंगलम् ||1||
श्रीमन्नम्र सुरासुरेन्द्र मुकुट प्रद्योत रत्नप्रभा
भास्वत्पादनखेन्दव: प्रवचनाम्भोधीन्दव: स्थायिन: |
ये सर्वे जिन सिद्ध् सूर्यानुगतास्ते पाठका: साधव:
स्तुत्या योगीजनैश्च पञ्चगुरुव: कुर्वन्तु: न: मंगलम् ||2||
सम्यगदर्शन बोध व्रतममलं, रत्नत्रयं पावनं |
मुक्ति श्रीनगराधिनाथ जिनप्युक्तोऽपवर्गपद: ||
धर्म सुक्तिसुधा च चैत्यमखिलं, चैत्यालयं श्रयालयं |
प्रोक्तं च त्रिविधं चतुविर्धममी कुर्वन्तु: न: मंगलम् ||3||
नाभेयादिजिना: प्रशस्त वदना: ख्याताश्च्तुर्विन्शति: |
श्रीमन्तो भरतेश्वर प्रभृतयो ये चक्रिणो द्वाद्श ||
ये विष्णु प्रतिविष्णु लाङ्गलधरा: सप्तोत्तराविन्श्ति: |
त्रैकाल्ये प्रथितास्त्रिषष्टि पुरुषा: कुर्वन्तु: न: मंगलम् ||4||
ये सर्वौषध ऋद्धय: सुतपसो वृद्धिगता: पञ्च ये |
ये चाष्टान्ग महानिमित्तकुशला: येऽष्टाविधाश्चरणा: ||
पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिऋद्धिश्वरा: |
सप्तेते सकलार्चिता मुनिवरा: कुर्वन्तु: न: मंगलम् ||5||
ज्योतिर्व्यन्तर भावनामरग्रहे मेरौ कुलादद्रौ स्थिता: |
जम्बूशाल्मलि चैत्य शखिषु तथा वक्षार रुप्याद्रिषु ||
इक्वाकार गिरौ च कुण्डलादि द्वीपे न नन्दीश्वरे |
शैले न मनुजोत्तरे जिन ग्रहा: कुर्वन्तु: न: मंगलम् ||6||
कैलाशे वृषभस्य निर्व्रतिमही वीरस्य पावापुरे |
चम्पायां वासुपूज्यसुज्जिनपते: सम्मेदशैलेऽर्हताम ||
शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हत: |
निर्वाणावनय: प्रसिद्धविभवा: कुर्वन्तु: न: मंगलम् ||7||
यो गर्भावतरोत्सवो भगवतां ज्न्माभिषेकोत्सवो |
यो जात: परिनिष्क्रमेण विभवो यः केवलज्ञानभाक् ||
यः कैवल्यपुर प्रवेश महिमा सम्पादित: स्वर्गिभि: |
कल्यानि च तानि पंच सततं कुर्वन्तु: न: मंगलम् ||8||
सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते |
सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुः ||
देवा: यान्ति वशं प्रसन्नमनस: किं वा बहु ब्रूमहे |
धर्मादेव नभोऽपि वर्षति नगे: कुर्वन्तु: न: मंगलम् ||9||
इत्थं श्रीजिन मङ्गलाष्टकमिदं सौभाग्य सम्पत्करम् |
कल्याणेषु महोस्तवेषु सुधियस्तीतीर्थन्कराणामुष: ||
ये श्ररणवन्ति पठन्ति तैश्च सुजने: धर्मार्थ कामविन्ता: |
लक्ष्मीराश्रयते व्यपाय रहिता निर्वाण लक्ष्मीरपि ||10||
Hello Jai Jinendra
ReplyDelete