सुश्रीमतीह जननी च पिता मलप्पा जज्ञे द्वितीयतनयो भुवि योऽद्वितीयः। विद्याधरोऽपि सुतरां हृदयस्थविद्यो विद्यादिसागरमुनीन्द्र! हरारिविद्याः।।1।। पापास्पदानि निविड़ानि विभञ्जनार्थं पुण्यास्पदानि विविधानि विवर्धनार्थम्। कर्माणि वर्यवर! ते शरणं दधेऽहं प्रीणातु मां भवहरं चरणारविन्दम् ।।2।। सद्दृष्टिबोधचरणावरणैकभूषा- सदवीर्यवासिततपोधरणैकवेषम्। यस्यांगदेवनिलयस्य विभूषणं स्यात् तस्य प्रवन्द्यचरणं परिणौमि भक्तया ।।3।। यस्मान्भवद्विशददेहमनोविचेष्टास् स्याद्वादगुम्फितवचाः प्रमुदे विशुद्धाः। तस्मात् सदैव सुजनैः परिवेष्टमानश् चन्द्रो यथा वियति राजति तारकाभिः ।।4।। संसारसिन्धुमतुलं तरितुं तु कोऽलं यस्मिन् विमूढमनसा विगतोऽतिकालः। विद्यापते! गुरुगुरो! कृपया महाध्व प्राप्तो मयाऽपि भवतो भवतः सुरक्षा ।।5।। नाशीर्वचः कमपि पश्यति नापि दृग्भ्या- मात्यन्तिकं विरतभावमुखं विधत्ते। तस्मादहं भगवतोप्यनुभामि शस्यो नम्रे जने वितनुते रतिमेष सूरि ।।6।। येनैध्यते विनयमूलमुदस्य दोषं ज्ञानार्क भूरिकिरणैर्भुवि पुण्यसस्यम्। क्षिप्तं क्षणं प्रतिनवं जगतां हिताय किं चिन्त्यते नु महते सुगु...
Jinvaani path, pooja & stotra