न स्नेहाच्छरणं प्रयान्ति भगवन्! पादद्वयं ते प्रजा, हेतुस्तत्र विचित्र-दु:ख-निचय:, संसार घोरार्णव:। अत्यन्त-स्फुरदुग्र - रश्मि -निकर,-व्याकीर्ण-भूमण्डलो, ग्रैष्म: कारयतीन्दु-पाद-सलिलच्-,छायानुरागं रवि:॥ १॥ क्रुद्धाशीर्विष-दष्ट-दुर्जय-विष,-ज्वालावली विक्रमो, विद्या-भेषज-मन्त्र-तोय-हवनै-, र्याति प्रशान्तिं यथा। तद्वत्ते चरणारुणाम्बुज-युगस्, - तोत्रोन्मुखानां नॄणां, विघ्ना: काय विनायकाश्च सहसा, शाम्यन्त्यहो विस्मय:॥ २॥ सन्तप्तोत्तम - काञ्चन - क्षितिधर, श्रीस्पद्र्धि-गौरद्युते, पुंसां त्वच्चरणप्रणाम करणात् पीडा: प्रयान्ति क्षयम्। उद्यद्भास्करविस्फुरत्कर-शत-, व्याघात-निष्कासिता, नाना देहि विलोचन-द्युतिहरा, शीघ्रं यथा शर्वरी॥ ३॥ त्रैलोक्येश्वर-भङ्ग-लब्ध-विजया, दत्यन्त रौद्रात्मकान्, नाना जन्म-शतान्तरेषु पुरतो, जीवस्य संसारिण:। को वा प्रस्खलतीह केन विधिना, कालोग्र-दावानलान्, न स्याच्चेत्तव पाद-पद्म-युगल-स्तुत्यापगा-वारणम्॥ ४॥ लोकालोक-निरन्तर-प्रवितत-, ज्ञानैक-मूत्र्ते विभो! नाना - रत्न - पिन...
Jinvaani path, pooja & stotra