Skip to main content

Posts

Showing posts with the label आचार्य श्री पूज्यपाद-Acharya Pujyapad

शांति भक्ति संस्कृत | Shanti Bhakti Sanskrit

न स्नेहाच्छरणं प्रयान्ति भगवन्! पादद्वयं ते प्रजा, हेतुस्तत्र विचित्र-दु:ख-निचय:, संसार घोरार्णव:। अत्यन्त-स्फुरदुग्र - रश्मि -निकर,-व्याकीर्ण-भूमण्डलो, ग्रैष्म: कारयतीन्दु-पाद-सलिलच्-,छायानुरागं रवि:॥ १॥ क्रुद्धाशीर्विष-दष्ट-दुर्जय-विष,-ज्वालावली विक्रमो, विद्या-भेषज-मन्त्र-तोय-हवनै-, र्याति प्रशान्तिं यथा। तद्वत्ते चरणारुणाम्बुज-युगस्, - तोत्रोन्मुखानां नॄणां, विघ्ना: काय विनायकाश्च सहसा, शाम्यन्त्यहो विस्मय:॥ २॥ सन्तप्तोत्तम - काञ्चन - क्षितिधर, श्रीस्पद्र्धि-गौरद्युते, पुंसां त्वच्चरणप्रणाम करणात् पीडा: प्रयान्ति क्षयम्। उद्यद्भास्करविस्फुरत्कर-शत-, व्याघात-निष्कासिता, नाना देहि विलोचन-द्युतिहरा, शीघ्रं यथा शर्वरी॥ ३॥ त्रैलोक्येश्वर-भङ्ग-लब्ध-विजया, दत्यन्त रौद्रात्मकान्, नाना जन्म-शतान्तरेषु पुरतो, जीवस्य संसारिण:। को वा प्रस्खलतीह केन विधिना, कालोग्र-दावानलान्, न स्याच्चेत्तव पाद-पद्म-युगल-स्तुत्यापगा-वारणम्॥ ४॥ लोकालोक-निरन्तर-प्रवितत-, ज्ञानैक-मूत्र्ते विभो! नाना - रत्न - पिन...

सिद्ध भक्ति संस्कृत | Siddha Bhakti Sanskrit

स्तोष्ये संज्ञानानि परोक्षप्रत्यक्षभेदभिन्नानि। लोकालोकविलोक -नलोलितसल्लोकलोचनानि सदा॥१॥ अभिमुखनियमितबोधनमाभिनिबोधिकमनिन्द्रियेन्द्रियजम्। बह्वाद्यवग्रहादिककृत-षट्त्रिंशत्-त्रिशत-भेदम्॥२॥ विविधद्र्धिबुद्धि-कोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं। संभिन्न-श्रोतृ-तया, सार्धं श्रुत-भाजनं वन्दे॥ ३॥ श्रुतमपि जिनवर-विहितं गणधररचितं द्व्यनेकभेदस्थम्। अङ्गाङ्ग-बाह्य-भावित-मनन्त-विषयं नमस्यामि॥ ४॥ पर्यायाक्षर-पद-संघात-प्रतिपत्तिकानुयोग -विधीन्। प्राभृतक-प्राभृतकं प्राभृतकं वस्तु-पूर्वं च॥ ५॥ तेषां समासतोऽपि च विंशतिभेदान् समश्नुवानं तत्। वन्दे द्वादशधोक्तं गम्भीर-वर-शास्त्र-पद्धत्या॥ ६॥ आचारं सूत्रकृतं स्थानं समवाय-नामधेयं च। व्याख्या-प्रज्ञप्तिं च ज्ञातृकथोपासकाध्ययने॥ ७॥ वन्देऽन्तकृद्दश-मनुत्तरोपपादिकदशं दशावस्थम्। प्रश्नव्याकरणं हि विपाकसूत्रं च विनमामि॥ ८॥ परिकर्म च सूत्रं च स्तौमि प्रथमानुयोगपूर्वगते। साद्र्धं चूलिकयापि च पञ्चविधं दृष्टिवादं च॥ ९॥ पूर्वगतं तु चतुर्दशधोदित-मुत्पादपूर्व-माद्यमहम्। आग्रायणीय-मीडे पुरु-वीर्यानुप्रवाद...