Skip to main content

मुनि प्रतिक्रमण संस्कृत | Muni Pratikramad Sanskrit

जीवे प्रमाद - जनिता: प्रचुरा: प्रदोषा:,
यस्मात्-प्रतिक्रमणत: प्रलयं प्रयान्ति।
तस्मात्-तदर्थ-ममलं मुनि-बोधनार्थं,
वक्ष्ये विचित्रभवकर्म-विशोधनार्थम्॥ १॥

पापिष्ठेन दुरात्मना जडधिया, मायाविना लोभिना,
रागद्वेष-मलीमसेन मनसा, दुष्कर्म यन्निर्मितम्।
त्रैलोक्याधिपते!जिनेन्द्र! भवत:, श्रीपाद-मूलेऽधुना,
निन्दापूर्व-महं जहामि सततं, वर्वर्तिषु: सत्पथे॥ २॥

खम्मामि सव्वजीवाणं सव्वे जीवा खमंतु मे।
मित्ती मे सव्वभूदेसु, वेरं मज्झं ण केणवि॥ ३॥

राग-बंध-पदोसं च, हरिसं दीण-भावयं।
उस्सुगत्तं भयं सोगं रदिमरदिं च वोस्सरे॥ ४॥

हा दुट्ठ-कयं हा दुट्ठ-चिंतियं भासियं च हा दुट्ठं।
अंतो अंतो डज्झमि पच्छत्तावेण वेयंतो॥ ५॥

दव्वे खेत्ते काले, भावे य कदाऽवराह-सोहणयं।
णिंदणगरहण-जुत्तो, मणवयकायेण पडिकमणं॥ ६॥

एइंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया पुढवि-काइया आउकाइया तेउकाइया वाउकाइया-वणप्फदिकाइया तसकाइया एदेसिं उद्दावणं परिदावणं विराहणं उवघादो कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं।

वद-समिदिंदिय-रोधो-लोचा-वासयमचेलमण्हाणं।
खिदिसयण-मदंतवणं, ठिदिभोयण-मेयभत्तं च॥ १॥

एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता।
एत्थ पमाद-कदादो अइचारादो णियत्तोऽहं॥ २॥

छेदोवट्ठावणं होदु मज्झं।
पंचमहाव्रत-पंचसमिति-पंचेन्द्रियरोध-लोच षडावश्यक क्रियादयो, अष्टाविंशतिमूलगुणा: उत्तमक्षमामार्दवार्जव-शौच-सत्यसंयमतपस्त्यागा-किञ्चन्य-ब्रह्मचर्याणि दशलाक्षणिको धर्म:, अष्टादश-शीलसहस्राणि, चतुरशीति-लक्ष-गुणा:, त्रयोदशविधं चारित्रं, द्वादश-विधं तपश्चेति। सकलं सम्पूर्णं अर्हत्सिद्धाचार्योपाध्याय-सर्वसाधु-साक्षिसम्यक्त्वपूर्वकं दृढव्रतं सुव्रतं, समारूढं ते मे भवतु॥ ३॥

अथ सर्वातिचार-विशुद्ध्यर्थं दैवसिक (रात्रिक) प्रतिक्रमण-क्रियायां कृतदोष-निराकरणार्थं पूर्वाचार्यानु-क्रमेण सकलकर्म-क्षयार्थं, भावपूजा-वन्दना-स्तव-समेतं आलोचना-श्रीसिद्धभक्ति-कायोत्सर्गं करोम्यहम्।
(इति प्रतिज्ञाप्य)

सामायिक दण्डक
णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं।
णमो उवज्झायाणं णमो लोए सव्वसाहूणं॥

चत्तारि मंगलं - अरहंता मंगलं, सिद्धा मंगलं, साहु मंगलं, केवलिपण्णत्तो धम्मो मंगलं। चत्तारि लोगुत्तमा - अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा साहु लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पव्वज्जामि - अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहु सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि।

अड्ढाइज्ज-दीव-दो समुद्देसु पण्णारस-कम्म-भूमिसु, जावअरहंताणं, भयवंताणं आदियराणं, तित्थयराणं, जिणाणं, जिणोत्तमाणं, केवलियाणं, सिद्धाणं, बुद्धाणं, परिणिव्वुदाणं, अंतयडाणं पार-गयाणं, धम्माइरियाणं, धम्मदेसयाणं, धम्मणायगाणं, धम्म-वर-चाउरंग-चक्क-वट्टीणं, देवाहि-देवाणं, णाणाणं दंसणाणं, चरित्ताणं सदा करेमि किरियम्मं। करेमि भंते! सामाइयं सव्वसावज्ज-जोगं पच्चक्खामि जावज्जीवं तिविहेण मणसा वचसा काएण, ण करेमि ण कारेमि, ण अण्णं करंतं पि समणुमणामि तस्स भंते ! अइचारं पडिक्कमामि, णिंदामि, गरहामि अप्पाणं, जाव अरहंताणं भयवंताणं, पज्जुवासं करेमि तावकालं पावकम्मं दुच्चरियं वोस्सरामि। (नौ बार णमोकार मंत्र का जाप करें।)

थोस्सामि हं जिणवरे, तित्थयरे केवली अणंतजिणे।
णरपवरलोयमहिए, विहुय-रयमले महप्पण्णे॥ १॥

लोयस्सुज्जोय-यरे, धम्मं तित्थंकरे जिणे वंदे।
अरहंते कित्तिस्से, चउवीसं चेव केवलिणो॥ २॥

उसह-मजियं च वंदे, संभव-मभिणंदणं च सुमइं च।
पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे॥ ३॥

सुविहिं च पुप्फयंतं, सीयल सेयं च वासुपुज्जं च।
विमल-मणंतं भयवं, धम्मं संतिं च वंदामि॥ ४॥

कुंथुं च जिणवरिंदं, अरं च मल्लिं च सुव्वयं च णमिं।
वंदामि रिट्ठ-णेमिं, तह पासं वड्ढमाणं च॥ ५॥

एवं मए अभित्थुआ, विहुयरयमलापहीण-जरमरणा।
चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु॥ ६॥

कित्तिय वंदिय महिया, एदे लोगोत्तमा जिणा सिद्धा।
आरोग्ग-णाण-लाहं, दिंतु समाहिं च मे बोहिं॥ ७॥

चंदेहिं णिम्मल-यरा, आइच्चेहिं अहिय-पयासंता।
सायर-मिव गंभीरा, सिद्धा सिद्धिं मम दिसंतु॥ ८॥

श्रीमते वर्धमानाय, नमो नमित-विद्विषे।
यज्ज्ञानाऽन्तर्गतं भूत्वा, त्रैलोक्यं गोष्पदाऽयते॥ १॥

तव-सिद्धे णय-सिद्धे, संजम-सिद्धे चरित्त-सिद्धे य।
णाणम्मि दंसणम्मि य, सिद्धे सिरसा णमंसामि॥ २॥

इच्छामि भंते! सिद्धभत्तिकाउस्सग्गो कओ तस्सालोचेउं, सम्मणाण-सम्मदंसण-सम्म-चरित्त-जुत्ताणं, अट्ठ-विहकम्म-विप्प-मुक्काणं, अट्ठगुण-संपण्णाणं, उड्ढ-लोए-मत्थयम्मि पइट्ठियाणं, तव-सिद्धाणं, णयसिद्धाणं,संजमसिद्धाणं, चरित्तसिद्धाणं, अदीदाणागद-वट्टमाण-कालत्तय-सिद्धाणं, सव्व-सिद्धाणं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहि-मरणं, जिण-गुण-संपत्ति होउ मज्झं।

आलोचना
इच्छामि भंते! चरित्तायारो तेरसविहो, परिविहाविदो, पंचमहव्वदाणि, पंचसमिदीओ, तिगुत्तीओ चेदि। तत्थ पढमे महव्वदे पाणादिवादादो वेरमणं से पुढवि-काइया जीवा असंखेज्जासंखेज्जा, आउकाइया जीवा असंखेज्जासंखेज्जा, तेउकाइया जीवा असंखेज्जासंखेज्जा, वाउकाइया जीवा असंखेज्जासंखेज्जा, वणप्फदिकाइया जीवा अणंताणंता हरिया, बीआ, अंकुरा, छिण्णा, भिण्णा, एदेसिं उद्दावणं, परिदावणं, विराहणं उवघादो कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ॥ १॥

बेइंदिया जीवा असंखेज्जासंखेज्जा कुक्खि-किमि-संख-खुल्लय-वराडय-अक्ख-रिट्ठय-गंडवाल-संबुक्क-सिप्पि-पुलविकाइया एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ २॥

तेइंदिया जीवा असंखेज्जासंखेज्जा कुंथुद्देहिय-विंच्छिय-गोभिंद-गोजुव-मक्कुण-पिपीलिया-इया, एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ ३॥

चउरिंदिया जीवा असंखेज्जासंखेज्जा दंसमसय-मक्खि-पयंग-कीड-भमर-महुयर-गोमच्छियाइया, तेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ ४ ॥

पंचिंदिया जीवा असंखेज्जासंखेज्जा अंडाइया, पोदाइया, जराइया, रसाइया, संसेदिमा, सम्मुच्छिमा, उब्भेदिमा, उववादिमा, अवि-चउरासीदि-जोणि-पमुहसदसहस्सेसु एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो कदो वा कारिदो वा कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ ५॥

प्रतिक्रमणपीठिकादण्डक
इच्छामि भंते ! देवसियम्मि (राइयम्मि) आलोचेउं, पंचमहव्वदाणि, तत्थ पढमं महव्वदं पाणादिवादादो वेरमणं, विदियं महव्वदं मुसावादादो वेरमणं, तिदियं महव्वदं अदत्तादाणादो वेरमणं, चउत्थं महव्वदं मेहुणादो वेरमणं, पंचमं महव्वदं परिग्गहादो वेरमणं, छट्ठं अणुव्वदं राइभोयणादो वेरमणं, इरियासमिदीए भासासमिदीए एसणासमिदीए आदाण-णिक्खेवणसमिदीए, उच्चारपस्सवणखेल-सिंहाण-वियडि-पइट्ठावणियासमदीए मणगुत्तीए वचिगुत्तीए कायगुत्तीए, णाणेसु, दंसणेसु, चरित्तेसु, बावीसाए परीसहेसु, पणवीसाए भावणासु, पण-वीसाए किरियासु, अट्ठारस-सील-सहस्सेसु, चउरासीदि-गुणसय-सहस्सेसु,वारसण्हं संजमाणं, वारसण्हं तवाणं, वारसण्हं अंगाणं, चोदसण्हं पुव्वाणं, दसण्हं-मुंडाणं, दसण्हं-समण-धम्माणं, दसण्हं-धम्मज्झाणाणं, णवण्हं बंभचेरगुत्तीणं, णवण्हं णोकसायाणं, सोलसण्हं कसायाणं, अट्ठण्हं कम्माणं, अट्ठण्हं पवयणमाउयाणं , अट्ठण्हं सुद्धीणं, सत्तण्हं भयाणं, सत्तविहसंसाराणं, छण्हं जीव-णिकायाणं, छण्हं आवासयाणं, पंचण्हं इंदियाणं, पंचण्हं महव्वदाणं, पंचण्हं समिदीणं, पंचण्हं चरित्ताणं, चउण्हं सण्णाणं, चउण्हं पच्चयाणं, चउण्हं उवसग्गाणं, मूलगुणाणं, उत्तरगुणाणं, दिट्ठियाए, पुट्ठियाए, पदोसियाए, परदा-वणियाए, से कोहेण वा, माणेण वा, माएण वा, लोहेण वा, रागेण वा, दोसेण वा, मोहेण वा, हस्सेण वा, भएण वा, पदोसेण वा, पमादेण वा, पिम्मेण वा, पिवासेण वा, लज्जेण वा, गारवेण वा, एदेसिं अच्चासणदाए, तिण्हं दंडाणं, तिण्हं लेस्साणं, तिण्हं गारवाणं, दोण्हं अट्ठरुद्द-संकिलेस-परिणामाणं,मिच्छाणाण-मिच्छादंसण-मिच्छाचरित्ताणं, मिच्छत्त-पाउग्गं, असंजम-पाउग्गं, कसाय-पाउग्गं, जोगपाउग्गं, अप्पाउग्ग-सेवणदाए, पाउग्ग-गरहणदाए इत्थ मे जो कोई देवसिओ (राइयो) अदिक्कमो, वदिक्कमो,अइचारो, अणाचारो, आभोगो, अणाभोगो, तस्स भंते ! पडिक्कमामि, मए पडिक्कंतं तस्स मे सम्मत्त-मरणं, पंडियमरणं, वीरियमरणं, दुक्खक्खओ,कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुण संपत्ति होदु मज्झं। वद-समिदिंदिय-रोधो-लोचावासय-मचेलमण्हाणं। खिदिसयणमदंत-वणं, ठिदिभोयणमेयभत्तं च॥१॥

एदे खलु मूलगुणा, समणाणं जिणवरेहिं पण्णत्ता। एत्थपमाद-कदादो, अइचारादो णियत्तोऽहं॥ २॥
छेदोवट्ठाणं होउ मज्झं । (इति प्रतिक्रमणपीठिका दण्डक 

अथ सर्वातिचारविशुद्ध्यर्थं दैवसिक (रात्रिक) प्रतिक्रमण-क्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानु-क्रमेण सकलकर्म-क्षयार्थं भावपूजावन्दनास्तवसमेतं श्रीप्रतिक्रमणभक्ति-कायोत्सर्गं करोम्यहम्।
णमो अरहंताणं (इत्यादिदण्डकं पठित्वा कायोत्सर्गं कुर्यात्। अनन्तरं) थोस्सामीत्यादि पठेत् निषिद्धिकादंडका:।
॥ नौ बार णमोकार मंत्र का जाप करें॥

णमो अरिहंताणं णमो सिद्धाणं णमो आइरियाणं।
णमो उवज्झायाणं णमो लोए सव्वसाहूणं ॥ ३॥
॥ तीन बार मंत्र को पढें॥

णमो जिणाणं णमो जिणाणं णमो जिणाणं, णमो णिसीहीए णमो णिसीहीए णमो णिसीहीए, णमोत्थु दे णमोत्थु दे णमोत्थु दे, अरहंत! सिद्ध! बुद्ध! णीरय! णिम्मल! सममण! सुभमण! सुसमत्थ! समजोग! समभाव! सल्लघट्टाणं! सल्लघत्ताणं! णिब्भय! णीराय! णिद्दोस! णिम्मोह! णिम्मम! णिस्संग! णिस्सल्ल! माण-माया-मोसमूरण! तवप्पहावण! गुणरयणसील-सायर! अणंत! अप्पमेय! महदिमहावीर-वड्ढमाणबुद्धिरिसिणो चेदि णमोत्थु दे णमोत्थु दे णमोत्थु दे।

मम मंगलं अरहंता य, सिद्धा य, बुद्धा य, जिणा य, केवलिणो य ओहिणाणिणो य मणपज्जवणाणिणो य चउदसपुव्वगामिणो सुदसमिदि-समिद्धा य तवो य बारसविहो तवस्सी य गुणा य गुणवंतो य महरिसी तित्थं तित्थं-करा य पवयणं पवयणी य, णाणं णाणी य, दंसणं दंसणी य, संजमो संजदा य, विणओ विणदा य, बंभचेरवासो बंभचारी य गुत्तीओ चेव गुत्तिमंतो य मुत्तीओ चेव मुत्तिमंतो य, समिदीओ चेव समिदिमंतो य,सुसमय-परसमयविदू, खंति-खंतिवंतो य खवगाय, खीणमोहा य खीणवंतो य बोहियबुद्धा य बुद्धिमंतो य चेइयरुक्खा य चेइयाणि।

उड्ढमहतिरियलोए सिद्धायदणाणि णमंसामि, सिद्धणिसीहियाओ अट्ठावयपव्वए सम्मेदे उज्जंते चंपाए पावाए मज्झिमाए हत्थिवालियसहाए जाओ अण्णाओ काओवि णिसीहियाओ जीवलोयम्मि इसिपब्भारतलगयाणं सिद्धाणं बुद्धाणं कम्मचक्कमुक्काणं णीरयाणं णिम्मलाणं गुरु आइरिय उवज्झायाणं पव्वतित्थेर-कुलयराणं चाउवण्णो य समणसंघो य दससु भरहेरावएसु पंचसु महाविदेहेसु, जे लोए संति साहवो संजदा तवसी एदे मम मंगलं पवित्तं, एदेहं मंगलं करेमि भावदो विसुद्धो सिरसा अहिवंदिऊण सिद्धे काऊण अंजलिं मत्थयम्मि तिविहं तिरयणसुद्धो।
(इति निषिद्धिकादण्डक:)

पडिक्कमामि भंते! देवसियस्स (राइयस्स) अइचारस्स, अणाचारस्स, मणदुच्चरियस्स, वचदुच्चरियस्स, कायदुच्चरियस्स, णाणाइचारस्स, दंसणाइचारस्स, तवाइचारस्स, वीरियाइचारस्स, चरित्ताइचारस्स, पंचण्हं महव्वयाणं, पंचण्हं समिदीणं, तिण्हं गुत्तीणं, छण्हं आवासयाणं, छण्हं जीवणिकायाणं, विराहणाए, पील कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ २॥

पडिक्कमामि भंते! अइगमणे, णिग्गमणे, ठाणे, गमणे, चंकमणे, उव्वत्तणे, आउंचणे, आउट्ठणे पसारणे, आमासे, परिमासे, कुइदे, कक्कराइदे, चलिदे, णिसण्णे, सयणे, उव्वट्टणे, परियट्टणे, एइंदियाणं,वेइंदियाणं, तेइंदियाणं, चउरिंदियाणं, पंचिंदियाणं जीवाणं, संघट्टणाए, संघादणाए, उद्दावणाए, परिदावणाए, विराहणाए, एत्थ मे जो कोई देवसिओ (राइओ) अदिक्कमो, वदिक्कमो, अइचारो, अणाचारो तस्स मिच्छा मे दुक्कडं॥ २॥

पडिक्कमामि भंते! इरियावहियाए, विराहणाए, उड्ढमुहं चरंतेण वा, अहोमुहं चरंतेण वा, तिरियमुहं चरंतेण वा, दिसि-मुहं चरंतेण वा, विदिसिमुहं चरंतेण वा, पाणचंकमणदाए, वीयचंकमणदाए, हरियचंकमणदाए,उत्तिंगपणयदय-मट्टियमक्कडय-तंतुसत्ताण चंकमणदाए पुढविकाइय-संघट्टणाए, आउकाइयसंघट्टणाए, तेउकाइय-संघट्टणाए, वाउकाइय-संघट्टणाए, वणप्फदिकाइय-संघट्टणाए, तसकाइय-संघट्टणाए, उद्दावणाए,परिदावणाए, विराहणाए, एत्थ मे जो कोई इरियावहियाए अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ ३॥

पडिक्कमामि भंते! उच्चार-पस्सवण-खेल-सिंहाण-वियडिपइट्ठावणियाए पइट्ठावंतेण जो केई पाणा वा, भूदा वा, जीवा वा, सत्ता वा, संघट्ठिदा वा, संघादिदा वा, उद्दाविदा वा, परिदाविदा वा, एत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो, तस्स मिच्छा मे दुक्कडं॥ ४॥

पडिक्कमामि भंते! अणेसणाए, पाणभोयणाए, पणयभोयणाए,वीयभोयणाए, हरियभोयणाए, आहा-कम्मेण वा, पच्छाकम्मेण वा, पुराकम्मेण वा, उद्दिट्ठयडेण वा, णिद्दिट्ठयडेण वा, दयसंसिट्ठयडेण वा, रस-संसिट्ठयडेण वा, परिसादणियाए, पइट्ठावणियाए, उद्देसियाए, णिद्देसियाए, कीदयडे, मिस्से, जादे, ठविदे, रइदे, अणसिट्ठे, बलिपाहुडदे, पाहुडदे, घट्टिदे, मुच्छिदे, अइमत्तभोयणाए एत्थ मे जो कोई गोयरिस्स अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ ५॥

पडिक्कमामि भंते! सुमिणिंदियाए विराहणाए, इत्थिविप्परियासियाए, दिट्ठिविप्परियासियाए, मणविप्प-रियासियाए, वचिविप्परियासियाए, कायविप्परियासियाए, भोयणविप्परियासियाए, उच्चावयाए, सुमिण-दंसण-विप्परियासियाए, पुव्वरए, पुव्वखेलिए, णाणाचिंतासु, विसोतियासु, एत्थ जो कोई देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ ६॥

पडिक्कमामि भंते ! इत्थिकहाए, अत्थकहाए, भत्त-कहाए, रायकहाए, चोरकहाए, वेरकहाए, परपासंड कहाए, देसकहाए, भासकहाए, अकहाए, विकहाए, णिठुल्ल-कहाए, परपेसुण्णकहाए, कंदप्पियाए,कुक्कुच्चियाए, डंबरियाए, मोक्खरियाए, अप्पपसंसणदाए, परपरिवादण-दाए, परदुगुंछणदाए, परपीडाकराए, सावज्जाणुमोय-णियाए, एत्थ मे जो कोइ देवसिओ (राइओ) अइचारो अणाचारो, तस्स मिच्छा मे दुक्कडं॥ ७॥

पडिक्कमामि भंते ! अट्टज्झाणे, रुद्दज्झाणे, इहलोय-सण्णाए, परलोय-सण्णाए, आहारसण्णाए, भयसण्णाए, मेहुणसण्णाए, परिग्गहसण्णाए, कोहसल्लाए, माण-सल्लाए, मायासल्लाए, लोहसल्लाए,पेम्मसल्लाए, पिवाससल्लाए, णियाणसल्लाए, मिच्छादंसणसल्लाए, कोहकसाए, माणकसाए, मायाकसाए, लोहकसाए, किण्हलेस्सपरिणामे, णीललेस्सपरिणामे, काउलेस्स-परिणामे, आरंभपरिणामे,परिग्गहपरिणामे, पडिसयाहि-लासपरिणामे, मिच्छादंसणपरिणामे, अण्णाणपरिणामे, असंजम-परिणामे, पावजोग-परिणामे, कायसुहाहिलास-परिणामे, सद्देसु, रूवेसु, गंधेसु, रसेसु, फासेसु, काइयाहि-करणियाए, पादोसियाए, परदावणियाए, पाणाइवाइयासु, एत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो, तस्स मिच्छा मे दुक्कडं॥ ८॥

पडिक्कमामि भंते! एक्के भावे अणाचारे, दोसु रायदोसेसु, तीसु दंडेसु, तीसु गुत्तीसु, तीसु गारवेसु, चउसु कसाएसु, चउसु सण्णासु, पंचसु महव्वएसु, पंचसु समिदीसु, छसु जीवणिकाएसु, छसु आवासएसु,सत्तसु भएसु, अट्ठसु मएसु, णवसु बंभचेरगुत्तीसु, दसविहेसु समणधम्मेसु, एयारसविहेसु उवासयपडिमासु, बारहविहेसु भिक्खु-पडिमासु, तेरसविहेसु किरियाट्ठाणेसु, चउदसविहेसु, भूदगामेसु, पण्णरसविहेसु,पमायठाणेसु, सोलहविहेसु, पवयणेसु, सत्तरसविहेसु असंजमेसु, अट्ठारसविहेसु, असंपराएसु, उणवीसाए णाहज्झाणेसु, वीसाए असमाहि-ट्ठाणेसु, एक्कवीसाए सबलेसु, बावीसाए परीसहेसु, तेवीसाए,सुद्देयडज्झाणेसु, चउवीसाए अरहंतेसु, पणवीसाए भावणासु, पणवीसाए किरियाट्ठाणेसु, छव्वीसाए पुढवीसु, सत्तावीसाए अणगारगुणेसु, अट्ठावीसाए आयार-कप्पेसु, एउणतीसाए पावसुत्तपसंगेसु, तीसाए मोहणीयठाणेसु, एक्कत्तीसाए कम्मविवाएसु, बत्तीसाए जिणोवदेसेसु, तेत्तीसाए अच्चासाणदाए, संखेवेण जीवाण अच्चासण-दाए, अजीवाणं अच्चासाणदाए, णाणस्स अच्चासणदाए, दंसणस्स अच्चासादणाए,चरित्तस्स अच्चासाणदाए, तवस्स अच्चासणदाए, वीरियस्स अच्चासाणदाए, तं सव्वं पुव्वं दुच्चरियं गरहामि, आगामेसीएसु पच्चुप्पण्णं इक्कं तं पडिक्कमामि, अणागयं पच्चक्खामि, अगरहियं गरहामि, अणिंदियं णिंदामि, अणालोचियं आलोचेमि, आराहणं अब्भुट्ठेमि, विराहणं पडिक्कमामि, एत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ ९॥

इच्छामि भंते ! इमं णिग्गंथं पवयणं अणुत्तरं केवलियं पडिपुण्णं णेगाइयं सामाइयं संसुद्धं सल्लघट्टाणं सल्लघत्ताणं सिद्धिमग्गं सेढिमग्गं खंतिमग्गं मुत्तिमग्गं पमुत्तिमग्गं मोक्खमग्गं पमोक्खमग्गं णिज्जाणमग्गं णिव्वाणमग्गं सव्वदुक्खपरिहाणिमग्गं सुचरियपरिणिव्वाणमग्गं अवितहं अविसंति पवयण उत्तमं तं सद्दहामि तं पत्तियामि तं रोचेमि तं फासेमि इदोत्तरं अण्णं णत्थि भूदं ण भवं ण भविस्सदि। णाणेण वा दंसणेण वा चरित्तेण वा सुत्तेण वा इदो जीवा सिज्झंति बुज्झंति मुच्चंति परिणिव्वाणयंति सव्वदुक्खाणमंतं करेंति पडिवियाणंति। समणोमि संजदोमि उवरदोमि उवसंतोमि उवहिणियडिमाण-माया-मोस-मूरण-मिच्छा-णाण-मिच्छादंसण-मिच्छाचरित्तं च पडिविरदोमि। सम्म-णाण-सम्मदंसण-सम्मचरित्तं च रोचेमि जं जिणवरेहिं पण्णत्तं। इत्थ मे जो कोइ देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ १०॥

पडिक्कमामि भंते! सव्वस्स, सव्वकालियाए, इरिया-समिदीए, भासा-समिदीए, एसणासमिदीए, आदाण-णिक्खेवण-समिदीए, उच्चार-पस्सवण-खेल-सिंहाणय-वियडि-पइट्ठावणिसमिदीए मणगुत्तीए, वचिगुत्तीए,काय-गुत्तीए, पाणादिवादादो वेरमणाए, मुसावादादो वेरमणाए, अदिण्णादाणादो वेरमणाए, मेहुणादो वेरमणाए, परिग्गहादो वेरमणाए, राइभोयणादो वेरमणाए, सव्व-विराहणाए, सव्वधम्मअइक्कमणदाए,सव्वमिच्छा-चरियाए, एत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥११॥

इच्छामि भंते ! वीरभक्तिकाउस्सग्गो जो मे देवसिओ (राइओ) अइचारो अणाचारो आभोगो अणाभोगो काइओ वाइओ माणसिओ दुच्चिंतिओ, दुब्भासिओ दुप्परिणामिओ, दुस्समणीओ णाणे दंसणे चरित्ते सुत्ते सामाइए पंचण्हं महव्वयाणं, पंचण्हं समिदीणं, तिण्हं गुत्तीणं, छण्हं जीव-णिकायाणं, छण्हं आवासयाणं, विराहणाए, अट्ठविहस्स कम्मस्स णिग्घादणाए, अण्णहा उस्सासिएण वा, णिस्सा-सिएण वा, उम्मिसिएण वा, णिम्मिस्सिएण वा, खासिएण वा छिंकिएण वा जंभाइएण वा सुहुमेहिं अंगचलाचलेहिं, दिट्ठिचलाचलेहिं, एदेहिं सव्वेहिं असमाहिं पत्तेहिं आयारेहिं, जाव अरहंताणं, भयवंताणं, पज्जुवासं करेमि, ताव कायं पावकम्मं दुच्चरियं वोस्सरामि।

वदसमिदिंदियरोधो, लोचा-वासयमचेलमण्हाणं।
खिदिसयणमदंत-वणं, ठिदिभोयणमेयभत्तं च॥१॥

एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता।
एत्थपमाद-कदादो अइचारादो णियत्तोऽहं॥ २॥
छेदोवट्ठवणं होदु मज्झं।

णमो अरहंताणं (इत्यादिदण्डकं पठित्वा कायोत्सर्गं कुर्यात्। अनन्तरं) थोस्सामीत्यादि पठेत्।
अथ सर्वातिचारविशुद्ध्यर्थं दैवसिक प्रतिक्रमण-क्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानुक्रमेण सकल -कर्मक्षयार्थं भावपूजावन्दनास्तवसमेतं निष्ठितकरणवीर-भक्ति कायोत्सर्गं करोम्यहम्।
(इति प्रतिज्ञाप्य)
(दिन सम्बन्धी प्रतिक्रमण हो तो छत्तीस बार णमोकार मंत्र का तथा रात्रि सम्बन्धी हो तो अठारह बार जाप करें।)

य: सर्वाणि चराचराणि विधिवद्, द्रव्याणि तेषां गुणान्,
पर्यायानपि भूत-भावि-भवत:, सर्वान् सदा सर्वदा।
जानीते युगपत् प्रतिक्षण-मत:, सर्वज्ञ इत्युच्यते,
सर्वज्ञाय जिनेश्वराय महते, वीराय तस्मै नम:॥ १॥

वीर: सर्व-सुराऽसुरेन्द्र-महितो, वीरं बुधा: संश्रिता,
वीरेणाभिहत: स्व-कर्म-निचयो, वीराय भक्त्या नम:।
वीरात् तीर्थ-मिदं-प्रवृत्त मतुलं, वीरस्य घोरं तपो,
वीरे श्रीद्युतिकान्तिकीर्तिधृतयो, हे वीर! भद्रं त्वयि ॥ २॥

ये वीरपादौ प्रणमन्ति नित्यं, ध्यानस्थिता: संयम-योग-युक्ता:।
ते वीतशोका हि भवन्ति लोके, संसारदुर्गं विषमं तरन्ति॥ ३॥

व्रत-समुदय-मूल: संयम-स्कन्ध-बन्धो,
यम नियमपयोभिर्वर्धित: शील-शाख:।
समिति-कलिक-भारो गुप्ति-गुप्त-प्रवालो,
गुण-कुसुमसुगन्धि: सत्-तपश्चित्र-पत्र:॥ ४॥

शिव-सुख-फलदायी यो दया-छाययौघ:,
शुभजन-पथिकानां खेदनोदे समर्थ:।
दुरित-रविज- तापं प्रापयन्नन्त-भावं,
स भव-विभव-हान्यै नोऽस्तु चारित्र-वृक्ष:॥ ५॥

चारित्रं सर्व-जिनैश्, चरितं प्रोक्तं च सर्व-शिष्येभ्य:।
प्रणमामि पञ्च-भेदं, पञ्चम-चारित्र-लाभाय ॥ ६॥

धर्म: सर्व-सुखाकरो हितकरो, धर्मं बुधाश्चिन्वते,
धर्मेणैव समाप्यते शिव-सुखं, धर्माय तस्मै नम:।
धर्मान्नास्त्यपर: सुहृद्भव-भृतां, धर्मस्य मूलं दया,
धर्मे चित्तमहं दधे प्रतिदिनं, हे धर्म, मां पालय॥ ७॥

धम्मो मंगल-मुक्किट्ठं अहिंसा संजमो तवो।
देवा वि तस्स पणमंति जस्स धम्मे सया मणो॥ ८॥

(अंचलिका)
इच्छामि भंते! पडिक्कमणाइचारमालोचेउं सम्म-णाण-सम्मदंसण-सम्मचरित्त-तव-वीरियाचारेसु जम-णियम-संजम-सील-मूलुत्तर-गुणेसु, सव्व-मइचारं, सावज्ज-जोगं पडिविरदोमि, असंखेज्ज-लोय-अज्झवसाण-ठाणाणि, अप्पसत्थजोग-सण्णा-इंदिय-कसाय-गारव-किरियासु मणवयणकायकरणदुप्पणि-हाणाणि, परिचिंतियाणि, किण्हणील-काउ-लेस्साओ, विकहा-पालिकुंचिएण, उम्मग्गहस्सरदि-अरदि-सोय-भय-दुगुंछ-वेयण-विज्झंभजंभभाइआणि अट्टरुद्द-संकिलेस-परिणामाणि परिणामदाणि, अणिहुदकर-चरण-मण-वयण-काय-करणेण, अक्खित्त-बहुल-परायणेण, अपडिपुण्णेण वा, सरक्खरावय-परिसंघाय-पडिवत्तिएण,अच्छाकारिदं मिच्छामेलिदं, आमेलिदं, वा मेलिदं वा अण्णहादिण्णं अण्णहापडिच्छिदं, आवासएसु परिहीणदाए कदो वा, कारिदो वा, कीरंतो वा समणु मण्णिदो तस्स मिच्छा मे दुक्कडं।

वदसमिदिंदियरोधो, लोचा-वासयमचेलमण्हाणं।
खिदिसयणमदंत-वणं, ठिदिभोयणमेयभत्तं च॥१॥

एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता।
एत्थपमाद-कदादो अइचारादो णियत्तोऽहं॥ २॥
छेदोवट्ठवणं होदु मज्झं।

णमो अरहंताणं (इत्यादिदण्डकं पठित्वा कायोत्सर्गं कुर्यात्। अनन्तरं) थोस्सामीत्यादि पठेत्।
अथ सर्वातिचारविशुद्ध्यर्थं दैवसिक (रात्रिक) प्रतिक्रमणक्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावन्दनास्तवसमेतं श्रीचतुर्विंशति-तीर्थंकर-भक्ति कायोत्सर्गं करोम्यहम्।
(नौ बार णमोकार मंत्र का जाप करें।)

चउवीसं तित्थयरे उसहाइ-वीर-पच्छिमे वंदे।
सव्वेसिं गुण-गण-हरे सिद्धे सिरसा णमंसामि॥ १॥

ये लोकेऽष्ट- सहस्र-, लक्षणधरा, ज्ञेयार्णवान्तर्गता,
ये सम्यग्भवजाल-हेतुमथनाश्चन्द्रार्कतेजोऽधिका:॥ २॥

ये साध्विन्द्रसुराप्सरो-गण-शतै, र्गीत-प्रणुत्यार्चितास्,
तान्देवान्वृषभादिवीर-चरमान्भक्त्या नमस्याम्यहम्॥ ३॥

नाभेयं देवपूज्यं, जिनवरमजितं, सर्वलोक- प्रदीपं,
सर्वज्ञं सम्भवाख्यं, मुनि-गण- वृषभं, नन्दनं देव-देवं ।
कर्मारिघ्नं सुबुद्धिं, वरकमल-निभं, पद्मपुष्पाभिगन्धं,
क्षान्तं दान्तं सुपाश्र्वं, सकलशशिनिभं, चंद्रनामानमीडे॥ ४॥

विख्यातं पुष्पदन्तं, भवभय-मथनं शीतलं, लोक-नाथं,
श्रेयांसं शील-कोशं, प्रवर-नर-गुरुं, वासुपूज्यं सुपूज्यं।
मुक्तं दान्तेन्द्रियाश्वं, विमलमृषिपतिं सिंहसैन्यं, मुनीन्द्रं,
धर्मं सद्धर्मकेतुं, शमदमनिलयं, स्तौमि शान्तिं, शरण्यम् ॥5 ॥

कुन्थुं सिद्धालयस्थं, श्रमणपतिमरं, त्यक्तभोगेषु चक्रं,
मल्लिं विख्यातगोत्रं, खचरगणनुतं, सुव्रतं सौख्यराशिं।
देवेन्द्राच्र्यं नमीशं, हरिकुल-तिलकं, नेमिचन्द्रं भवान्तं,
पाश्र्वं नागेन्द्रवन्द्यं, शरणमहमितो, वर्धमानं च भक्त्या॥ ६॥

आलोचनादण्डकम्
इच्छामि भंते! चउवीसतित्थयरभत्तिकाउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाण-संपण्णाणं अट्ठमहा-पाडिहेर-सहियाणं चउतीसातिसय-विसेस-संजुत्ताणं बत्तीस-देविंदमणिमउडमत्थयमहियाणं बलदेव-वासुदेव-चक्कहररिसिमुणिजइअणगारोवगूढाणं थुइसय सहस्स-णिलयाणं उसहाइ-वीरपच्छिम-मंगल-महापुरिसाणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुण संपत्ती होउ मज्झं।

वदसमिदिंदियरोधो, लोचा-वासयमचेलमण्हाणं।
खिदिसयणमदंत-वणं, ठिदिभोयणमेयभत्तं च॥१॥

एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता।
एत्थपमाद-कदादो अइचारादो णियत्तोऽहं॥ २॥
छेदोवट्ठवणं होदु मज्झं।

अथ सर्वातिचारविशुद्ध्यर्थं दैवसिक (रात्रिक) प्रतिक्रमणक्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं,भावपूजावन्दनास्तवसमेतं श्री सिद्धभक्ति -प्रतिक्रमणभक्ति निष्ठितकरणवीरभक्ति-चतुर्विंशति तीर्थंकरभक्ती: कृत्वा तद्धीनाधिक दोषविशुद्ध्यर्थं आत्म-पवित्रीकरणार्थं समाधिभक्ति-कायोत्सर्गं करोम्यहम्।

णमो अरहंताणं (इत्यादिदण्डकं पठित्वा कायोत्सर्गं कुर्यात्। अनन्तरं) थोस्सामीत्यादि पठेत्।
(नौ बार णमोकार मंत्र का जाप करें।)

अथेष्ट-प्रार्थना
प्रथमं करणं चरणं द्रव्यं नम:।

शास्त्राभ्यासो जिन-पति-नुति:, सङ्गति: सर्वदार्यै:,
सद्वृत्तानां गुण- गण-कथा, दोष-वादे च मौनम्।
सर्वस्यापि प्रिय-हित-वचो, भावना चात्म-तत्त्वे,
सम्पद्यन्तां मम भव-भवे, यावदेतेऽपवर्ग:॥ १॥

तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्।
तिष्ठतु जिनेन्द्र! तावद् यावन् निर्वाण-सम्प्राप्ति:॥ २॥

अक्खर-पयत्थ-हीणं, मत्ताहीणं च जं मए भणियं।
तं खमउ णाणदेव! य, मज्झवि दुक्खक्खयं दिंतु॥ ३॥

इच्छामि भंते! समाहिभत्ति-काउस्सग्गो कओ तस्सालोचेउं, रयणत्तय-सरूव-परमप्पज्झाण-लक्खण-समाहिभत्तीए णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।
(इति मुनि (आर्यिका) दैवसिक (रात्रिक) प्रतिक्रमणं समाप्तम्)

Comments

Popular posts from this blog

भक्तामर स्तोत्र (संस्कृत) || BHAKTAMAR STOTRA ( SANSKRIT )

श्री आदिनाथाय नमः भक्तामर - प्रणत - मौलि - मणि -प्रभाणा- मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम्।। 1॥ य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा- दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - हरैरुदारै:, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्॥ 2॥ >> भक्तामर स्तोत्र ( हिन्दी) || आदिपुरुष आदीश जिन, आदि सुविधि करतार ... || कविश्री पं. हेमराज >> भक्तामर स्तोत्र ( संस्कृत )-हिन्दी अर्थ अनुवाद सहित-with Hindi arth & English meaning- क्लिक करें.. https://forum.jinswara.com/uploads/default/original/2X/8/86ed1ca257da711804c348a294d65c8978c0634a.mp3 बुद्ध्या विनापि विबुधार्चित - पाद - पीठ! स्तोतुं समुद्यत - मतिर्विगत - त्रपोऽहम्। बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥ 3॥ वक्तुं गुणान्गुण -समुद्र ! शशाङ्क-कान्तान्, कस्ते क्षम: सुर - गुरु-प्रतिमोऽपि बुद्ध्या । कल्पान्त -काल - पवनोद्धत-...

सामायिक पाठ (प्रेम भाव हो सब जीवों से) | Samayik Path (Prem bhav ho sab jeevo me) Bhavana Battissi

प्रेम भाव हो सब जीवों से, गुणीजनों में हर्ष प्रभो। करुणा स्रोत बहे दुखियों पर,दुर्जन में मध्यस्थ विभो॥ 1॥ यह अनन्त बल शील आत्मा, हो शरीर से भिन्न प्रभो। ज्यों होती तलवार म्यान से, वह अनन्त बल दो मुझको॥ 2॥ सुख दुख बैरी बन्धु वर्ग में, काँच कनक में समता हो। वन उपवन प्रासाद कुटी में नहीं खेद, नहिं ममता हो॥ 3॥ जिस सुन्दर तम पथ पर चलकर, जीते मोह मान मन्मथ। वह सुन्दर पथ ही प्रभु मेरा, बना रहे अनुशीलन पथ॥ 4॥ एकेन्द्रिय आदिक जीवों की यदि मैंने हिंसा की हो। शुद्ध हृदय से कहता हूँ वह,निष्फल हो दुष्कृत्य विभो॥ 5॥ मोक्षमार्ग प्रतिकूल प्रवर्तन जो कुछ किया कषायों से। विपथ गमन सब कालुष मेरे, मिट जावें सद्भावों से॥ 6॥ चतुर वैद्य विष विक्षत करता, त्यों प्रभु मैं भी आदि उपान्त। अपनी निन्दा आलोचन से करता हूँ पापों को शान्त॥ 7॥ सत्य अहिंसादिक व्रत में भी मैंने हृदय मलीन किया। व्रत विपरीत प्रवर्तन करके शीलाचरण विलीन किय...

भक्तामर स्तोत्र (हिन्दी/अंग्रेजी अनुवाद सहित) | Bhaktamar Strotra with Hindi meaning/arth and English Translation

 भक्तामर - प्रणत - मौलि - मणि -प्रभाणा- मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम्।। 1॥ 1. झुके हुए भक्त देवो के मुकुट जड़ित मणियों की प्रथा को प्रकाशित करने वाले, पाप रुपी अंधकार के समुह को नष्ट करने वाले, कर्मयुग के प्रारम्भ में संसार समुन्द्र में डूबते हुए प्राणियों के लिये आलम्बन भूत जिनेन्द्रदेव के चरण युगल को मन वचन कार्य से प्रणाम करके । (मैं मुनि मानतुंग उनकी स्तुति करुँगा) When the Gods bow down at the feet of Bhagavan Rishabhdeva divine glow of his nails increases shininess of jewels of their crowns. Mere touch of his feet absolves the beings from sins. He who submits himself at these feet is saved from taking birth again and again. I offer my reverential salutations at the feet of Bhagavan Rishabhadeva, the first Tirthankar, the propagator of religion at the beginning of this era. य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा- दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - ह...

कल्याण मन्दिर स्तोत्र || Shri Kalyan Mandir Stotra Sanskrit

कल्याण- मन्दिरमुदारमवद्य-भेदि भीताभय-प्रदमनिन्दितमङ्घ्रि- पद्मम् । संसार-सागर-निमज्जदशेषु-जन्तु - पोतायमानमभिनम्य जिनेश्वरस्य ॥१ ॥ यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः स्तोत्रं सुविस्तृत-मतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य कमठ-स्मय- धूमकेतो- स्तस्याहमेष किल संस्तवनं करष्येि ॥ २ ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप- मस्मादृशः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिक- शिशुर्यदि वा दिवान्धो रूपं प्ररूपयति किं किल घर्मरश्मेः ॥३ ॥ मोह-क्षयादनुभवन्नपि नाथ मर्त्यो नूनं गुणान्गणयितुं न तव क्षमेत। कल्पान्त-वान्त- पयसः प्रकटोऽपि यस्मा- मीयेत केन जलधेर्ननु रत्नराशिः ॥४ ॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसदसंख्य-गुणाकरस्य । बालोऽपि किं न निज- बाहु-युगं वितत्य विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः। जाता तदेवमसमीक्षित-कारितेयं जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि ॥६॥ आस्तामचिन्त्य - महिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहत- पान्थ-जनान्निदाघे प्रीणाति पद्म-सरसः सरसोऽनिलोऽपि ॥७॥ द्वर्तिनि त्वयि विभो ...

लघु शांतिधारा - Laghu Shanti-Dhara

||लघुशांतिधारा || ॐ नमः सिद्धेभ्यः ! ॐ नमः सिद्धेभ्यः ! ॐ नमः सिद्धेभ्यः ! श्री वीतरागाय नमः ! ॐ नमो अर्हते भगवते श्रीमते, श्री पार्श्वतीर्थंकराय, द्वादश-गण-परिवेष्टिताय, शुक्लध्यान पवित्राय,सर्वज्ञाय, स्वयंभुवे, सिद्धाय, बुद्धाय, परमात्मने, परमसुखाय, त्रैलोकमाही व्यप्ताय, अनंत-संसार-चक्र-परिमर्दनाय, अनंत दर्शनाय, अनंत ज्ञानाय, अनंतवीर्याय, अनंत सुखाय सिद्धाय, बुद्धाय, त्रिलोकवशंकराय, सत्यज्ञानाय, सत्यब्राह्मने, धरणेन्द्र फणामंडल मन्डिताय, ऋषि- आर्यिका,श्रावक-श्राविका-प्रमुख-चतुर्संघ-उपसर्ग विनाशनाय, घाती कर्म विनाशनाय, अघातीकर्म विनाशनाय, अप्वायाम(छिंद छिन्दे भिंद-भिंदे), मृत्यु (छिंद-छिन्देभिंद-भिंदे), अतिकामम (छिंद-छिन्दे भिंद-भिंदे), रतिकामम (छिंद-छिन्देभिंद-भिंदे), क्रोधं (छिंद-छिन्दे भिंद-भिंदे), आग्निभयम (छिंद-छिन्देभिंद-भिंदे), सर्व शत्रु भयं (छिंद-छिन्दे भिंद-भिंदे), सर्वोप्सर्गम(छिंद-छिन्दे भिंद-भिंदे), सर्व विघ्नं (छिंद-छिन्दे भिंद-भिंदे), सर्व भयं(छिंद-छिन्दे भिंद-भिंदे), सर्व राजभयं (छिंद-छिन्दे भिंद-भिंदे), सर्वचोरभयं (छिंद-छिन्दे भिंद-भिंदे...

बारह भावना (राजा राणा छत्रपति) || BARAH BHAVNA ( Raja rana chatrapati)

|| बारह भावना ||  कविश्री भूध्ररदास (अनित्य भावना) राजा राणा छत्रपति, हाथिन के असवार | मरना सबको एक दिन, अपनी-अपनी बार ||१|| (अशरण भावना) दल-बल देवी-देवता, मात-पिता-परिवार | मरती-बिरिया जीव को, कोई न राखनहार ||२|| (संसार भावना) दाम-बिना निर्धन दु:खी, तृष्णावश धनवान | कहूँ न सुख संसार में, सब जग देख्यो छान ||३|| (एकत्व भावना) आप अकेला अवतरे, मरे अकेला होय | यों कबहूँ इस जीव को, साथी-सगा न कोय ||४|| (अन्यत्व भावना) जहाँ देह अपनी नहीं, तहाँ न अपना कोय | घर-संपति पर प्रगट ये, पर हैं परिजन लोय ||५|| (अशुचि भावना) दिपे चाम-चादर-मढ़ी, हाड़-पींजरा देह | भीतर या-सम जगत् में, अवर नहीं घिन-गेह ||६|| (आस्रव भावना) मोह-नींद के जोर, जगवासी घूमें सदा | कर्म-चोर चहुँ-ओर, सरवस लूटें सुध नहीं ||७|| (संवर भावना) सतगुरु देय जगाय, मोह-नींद जब उपशमे | तब कछु बने उपाय, कर्म-चोर आवत रुकें || (निर्जरा भावना) ज्ञान-दीप तप-तेल भर, घर शोधें भ्रम-छोर | या-विध बिन निकसे नहीं, पैठे पूरब-चोर ||८|| पंच-महाव्रत संचरण, समिति पंच-परकार | ...

छहढाला -श्री दौलतराम जी || Chah Dhala , Chahdhala

छहढाला | Chahdhala -----पहली ढाल----- तीन भुवन में सार, वीतराग विज्ञानता । शिवस्वरूप शिवकार, नमहुँ त्रियोग सम्हारिकैं॥ जे त्रिभुवन में जीव अनन्त, सुख चाहैं दु:खतैं भयवन्त । तातैं दु:खहारी सुखकार, कहैं सीख गुरु करुणा धार॥(1) ताहि सुनो भवि मन थिर आन, जो चाहो अपनो कल्यान। मोह-महामद पियो अनादि, भूल आपको भरमत वादि॥(2) तास भ्रमण की है बहु कथा, पै कछु कहूँ कही मुनि यथा। काल अनन्त निगोद मंझार, बीत्यो एकेन्द्री-तन धार॥(3) एक श्वास में अठदस बार, जन्म्यो मर्यो भर्यो दु:ख भार। निकसि भूमि-जल-पावकभयो,पवन-प्रत्येक वनस्पति थयो॥(4) दुर्लभ लहि ज्यों चिन्तामणि, त्यों पर्याय लही त्रसतणी। लट पिपीलि अलि आदि शरीर, धरिधरि मर्यो सही बहुपीर॥(5) कबहूँ पंचेन्द्रिय पशु भयो, मन बिन निपट अज्ञानी थयो। सिंहादिक सैनी ह्वै क्रूर, निबल-पशु हति खाये भूर॥(6) कबहूँ आप भयो बलहीन, सबलनि करि खायो अतिदीन। छेदन भेदन भूख पियास, भार वहन हिम आतप त्रास ॥(7) वध-बन्धन आदिक दु:ख घने, कोटि जीभतैं जात न भने । अति संक्लेश-भावतैं मर्यो, घोर श्वभ्र-सागर में पर्यो॥(8) तहाँ भूमि परसत दु:ख इसो, बिच्छू सहस डसै ...

BHAKTAMAR STOTRA MAHIMA / भक्तामर-स्तोत्र महिमा

पं. हीरालाल जैन ‘कौशल’ श्री भक्तामर का पाठ, करो नित प्रात, भक्ति मन लाई | सब संकट जायँ नशाई || जो ज्ञान-मान-मतवारे थे, मुनि मानतुङ्ग से हारे थे | चतुराई से उनने नृपति लिया बहकाई। सब संकट जायँ नशाई ||१|| मुनि जी को नृपति बुलाया था, सैनिक जा हुक्म सुनाया था | मुनि-वीतराग को आज्ञा नहीं सुहाई। सब संकट जायँ नशाई ||२|| उपसर्ग घोर तब आया था, बलपूर्वक पकड़ मंगाया था | हथकड़ी बेड़ियों से तन दिया बंधाई। सब संकट जायँ नशाई ||३|| मुनि कारागृह भिजवाये थे, अड़तालिस ताले लगाये थे | क्रोधित नृप बाहर पहरा दिया बिठाई। सब संकट जायँ नशाई ||४|| मुनि शांतभाव अपनाया था, श्री आदिनाथ को ध्याया था | हो ध्यान-मग्न ‘भक्तामर’ दिया बनाई। सब संकट जायँ नशाई ||५|| सब बंधन टूट गये मुनि के, ताले सब स्वयं खुले उनके | कारागृह से आ बाहर दिये दिखाई। सब संकट जायँ नशाई ||६|| राजा नत होकर आया था, अपराध क्षमा करवाया था | मुनि के चरणों में अनुपम-भक्ति दिखाई। सब संकट जायँ नशाई ||७|| जो पाठ भक्ति से करता है, नित ऋभष-चरण चित धरता है | जो ऋद्धि-मंत्र का विधिवत् जाप कराई। सब संकट...

भक्तामर स्तोत्र (हिन्दी) || BHAKTAMAR STOTRA (HINDI

|| भक्तामर स्तोत्र (हिन्दी) ||  कविश्री पं. हेमराज आदिपुरुष आदीश जिन, आदि सुविधि करतार | धरम-धुरंधर परमगुरु, नमूं आदि अवतार || (चौपाई छन्द) सुर-नत-मुकुट रतन-छवि करें, अंतर पाप-तिमिर सब हरें । जिनपद वंदूं मन वच काय, भव-जल-पतित उधरन-सहाय ।।१।। श्रुत-पारग इंद्रादिक देव, जाकी थुति कीनी कर सेव | शब्द मनोहर अरथ विशाल, तिन प्रभु की वरनूं गुन-माल ||२|| विबुध-वंद्य-पद मैं मति-हीन, हो निलज्ज थुति मनसा कीन | जल-प्रतिबिंब बुद्ध को गहे, शशिमंडल बालक ही चहे ||३|| गुन-समुद्र तुम गुन अविकार, कहत न सुर-गुरु पावें पार | प्रलय-पवन-उद्धत जल-जंतु, जलधि तिरे को भुज बलवंतु ||४|| सो मैं शक्ति-हीन थुति करूँ, भक्ति-भाव-वश कछु नहिं डरूँ | ज्यों मृगि निज-सुत पालन हेत, मृगपति सन्मुख जाय अचेत ||५|| मैं शठ सुधी-हँसन को धाम, मुझ तव भक्ति बुलावे राम | ज्यों पिक अंब-कली परभाव, मधु-ऋतु मधुर करे आराव ||६|| तुम जस जंपत जन छिन माँहिं, जनम-जनम के पाप नशाहिं | ज्यों रवि उगे फटे ततकाल, अलिवत् नील निशा-तम-जाल ||७|| तव प्रभाव तें कहूँ विचार, होसी यह थुति जन-मन-हार | ...