Skip to main content

तत्त्वार्थसूत्रम् (मोक्षशास्त्रम्) || TATVARTH SUTRAM (MOKSH SHASTRAM)

 || तत्त्वार्थसूत्रम् (मोक्षशास्त्रम्) ||
आचार्य उमास्वामी
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये ||
त्रैकाल्यं द्रव्य-षट्कं नव-पद-सहितं जीव-षट्काय-लेश्या: |
पंचान्ये चास्तिकाया व्रत-समिति-गति-ज्ञान-चारित्र-भेदा: ||
इत्येतन्मोक्षमूलं त्रिभुवन-महितै: प्रोक्तमर्हद्भिरीशै: |
प्रत्येति श्रद्धति स्पृशति च मतिमान् य: स वै शुद्धदृष्टि: ||१||

सिद्धे जयप्पसिद्धे चउव्विहाराहणा-फलं पत्ते |
वंदित्ता अरहंते वोच्छं आराहणा कमसो ||२||

उज्जोवणमुज्जवणं णिव्वाहणं साहणं च णिच्छरणं |
दंसण-णाण-चरित्तं तवाणमाराहणा भणिया ||३||

| | अध्याय - १ | |

सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्ग: |१|

तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् |२|

तन्निसर्गादधिगमाद्वा |३|

जीवाजीवास्रव- बन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम् |४|

नाम-स्थापना-द्रव्य- भावतस्तन्न्यास: |५|

प्रमाणनयैरधिगम: |६|

निर्देश- स्वामित्व-साधनाधिकरण-स्थिति-विधानत: |७|

सत्संख्या- क्षेत्र-स्पर्शन-कालान्तर-भावाल्पबहुत्वैश्च |८|

मतिश्रुतावधि- मन:पर्यय-केवलानि ज्ञानम् |९|

तत्प्रमाणे |१०|

आद्ये परोक्षम् |११|

प्रत्यक्षमन्यत् |१२|

मति: स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् |१३|

तदिन्द्रियानिन्द्रिय-निमित्तम् |१४|

अवग्रहेहावाय-धारणा: |१५|

बहु-बहुविध- क्षिप्रानि:सृतानुक्त-ध्रुवाणां सेतराणाम् |१६|

अर्थस्य |१७|

व्यंजनस्यावग्रह: |१८|

न चक्षुरनिन्द्रियाभ्याम् |१९|

श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम् |२०|

भवप्रत्ययोऽवधिर्देव- नारकाणाम् |२१|

क्षयोपशमनिमित्त: षड्विकल्प: शेषाणाम् |२२|

ऋजु-विपुलमती मन:पर्यय: |२३|

विशुद्ध्यप्रतिपाताभ्यां तद्विशेष: |२४|

विशुद्धि-क्षेत्र-स्वामि-विषयेभ्योऽवधि-मन:पर्यययो: |२५|

मति-श्रुतयोर्निबन्धो द्रव्येष्वसर्व-पर्यायेषु |२६|

रूपिष्ववधे: |२७|

तदनन्तभागे मन:पर्ययस्य |२८|

सर्व-द्रव्य-पर्यायेषु केवलस्य |२९|

एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्य् : |३०|

मति-श्रुतावधयो विपर्ययश्च |३१|

सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् |३२|

नैगम-संग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढैवंभूता नया: |३३|

।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे प्रथमोऽध्याय: ।।१।।

| | अध्याय - २  | |

औपशमिक-क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक पारिणामिकौ च |१|

द्वि-नवाष्टादशैकविंशति-त्रिभेदा यथाक्रमम् |२|

सम्यक्त्व-चारित्रे |३|

ज्ञान-दर्शन-दान-लाभ- भोगोपभोग-वीर्याणि च |४|

ज्ञानाज्ञान-दर्शन-लब्ध्यश्चतुस्त्रि-त्रि-पंचभेदा: सम्यक्त्व-चारित्र-संयमासंयमाश्च |५|

गति-कषाय-लिंग-मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतु- स्त्र्येकैकैकैक-षड्भेदा: |६|

जीव भव्याभव्यत्वानि च |७|

उपयोगो लक्षणम् |८|

स द्विविधोऽष्टचतुर्भेद: |९|

संसारिणो मुक्ताश्च |१०|

समनस्काऽमनस्का: |११|

संसारिणस्त्रस-स्थावरा: |१२|

पृथिव्यप्तेजो-वायु-वनस्पतय: स्थावरा: |१३|

द्वीन्द्रियादयस्त्रसा: |१४|

पंचेन्द्रियाणि |१५|

द्विविधानि |१६|

निर्वृत्युपकरणे द्रव्येन्द्रियम् |१७|

लब्ध्युपयोगौ भावेन्द्रियम् |१८|

स्पर्शन-रसन-घ्राण-चक्षु:-श्रोत्राणि |१९|

स्पर्श-रस-गन्ध-वर्ण-शब्दास्तदर्था: |२०|

श्रुतमनिन्द्रियस्य |२१|

वनस्पत्यन्तानामेकम् |२२|

कृमि-पिपीलिका-भ्रमर-मनुष्यादीनामेकैकवृद्धानि |२३|

संज्ञिन: समनस्का: |२४|

विग्रहगतौ कर्मयोग: |२५|

अनुश्रेणि गति: |२६|

अविग्रहा जीवस्य |२७|

विग्रहवती च संसारिण: प्राक् चतुर्भ्य: |२८|

एकसमयाऽविग्रहा |२९|

एकं द्वौ त्रीन्वानाहारक: |३०|

संमूर्च्छन-गर्भोपपादाजन्म |३१|

सचित्त-शीत-संवृता: सेतरा मिश्राश्चैकशस्तद्योनय: |३२|

जरायुजाण्डज-पोतानां गर्भ: |३३|

देवनारकाणामुपपाद: |34|

शेषाणां सम्मूर्च्छनम् |३५|

औदारिक-वैक्रियिकाहारक-तैजस-कार्मणानि शरीराणि |३६|

परं परं सूक्ष्मम् |३७|

प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् |३८|

अनन्तगुणे परे |३९|

अप्रतीघाते |४०|

अनादिसम्बन्धे च |४१|

सर्वस्य |४२|

तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्य: |४३|

निरुपभोगमन्त्यम् |४४|

गर्भसंमूर्च्छनजमाद्यम् |४५|

औपपादिकं वैक्रियिकम् |४६|

लब्धिप्रत्ययं च |४७|

तैजसमपि |४८|

शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव |४९|

नारक-सम्मूर्च्छिनो नपुंसकानि |५०|

न देवा: |५१|

शेषास्त्रिवेदा: |५२|

औपपादिक-चरमोत्तम-देहासंख्येयवर्षायुषोऽनपवर्त्यायुष: |५३|

।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे द्वितीयोऽध्याय: ।।२।।

| | अध्याय - ३  | |

रत्न-शर्करा-बालुका-पंक-धूम-तमो-महातम:प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठा: सप्ताधोऽध: |१|

तासु त्रिंशत्पंचविंशति-पंचदश-दश-त्रि-पंचोनैक-नरक-शतसहस्राणि-पंच चैव यथाक्रमम् |२|

नारका नित्याशुभतर लेश्या परिणाम-देह-वेदना-विक्रिया: |३|

परस्परोदीरित-दु:खा: |४|

संक्लिष्टा-सुरोदीरित-दु:खाश्च प्राक् चतुर्यावि: i|५|

तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थिति: |६|

जंबूद्वीप-लवणोदादय: शुभनामानो द्वीपसमुद्रा: |७|

द्विर्द्विर्विष्कम्भा: पूर्व-पूर्वपरिक्षेपिणो वलयाकृतय: |८|

तन्मध्ये मेरुनाभिर्वृत्तो योजन-शतसहस्र-विष्कम्भो जम्बूद्वीप: |९|

भरत-हैमवत-हरि-विदेह-रम्यक-हैरण्यवतैरावतवर्षा: क्षेत्राणि |१०|

तद्विभाजिन: पूर्वापरायता हिमवन्महाहिमवन्निषधनील-रुक्मिशिखरिणो वर्षधरपर्वता: |११|

हेमार्जुन-तपनीय-वैडूर्य-रजत-हेममया: |१२|

मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्तारा: |१३|

पद्म-महापद्म-तिगिंछ-केसरि-महापुंडरीक-पुंडरीका ह्रदास्तेषामुपरि |१४|

प्रथमो योजन-सहस्रायामस्तदर्द्धविष्कम्भो ह्रद: |१५|

दश-योजनावगाह: |१६|

तन्मध्ये योजनं पुष्करम् |१७|

तद्द्विगुण-द्विगुणा ह्रदा: पुष्कराणि च |१८|

तन्निवासिन्यो देव्य: श्री-ह्री-धृति-कीर्ति-बुद्धि-लक्ष्म्य: पल्योपमस्थितय: ससामानिकपरिषत्का: |१९|

गंगा-सिन्धु-रोहिद्रोहितास्या-हरिद्धरिकान्ता सीता-सीतोदा-नारी-नरकान्ता-सुवर्ण-रुप्यकूला-रक्ता-रक्तोदा: सरितस्तन्मध्यगा: |२०|

द्वयोर्द्वयो: पूर्वा: पूर्वगा: |२१|

शेषास्त्वपरगा: |२२|

चतुर्दश-नदी-सहस्र-परिवृता गंगा-सिन्ध्वादयो नद्य: |२३|

भरत: षड्विंश-पंच-योजन-शत-विस्तार: षट् चैकोनविंशति-भागा योजनस्य |२४|

तद् द्विगुण-द्विगुण-विस्तारा वर्षधर-वर्षा विदेहान्ता: |२५|

उत्तरा दक्षिण-तुल्या: |२६|
भरतैरावतयोर्वद्धिह्रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् |२७|

ताभ्यामपरा भूमयोऽवस्थिता: |२८|

एक-द्वि-त्रि-पल्योपम-स्थितयो हैमवतक-हारिवर्षक-दैवकुरवका: |२९|

तथोत्तरा: |३०|

विदेहेषु संख्येयकाला: |३१|

भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभाग: |३२|

द्विर्धातकीखंडे |३३|

पुष्करार्द्धे च |34|

प्राड़्मानुषोत्तरान्मनुष्या: |३५|

आर्या म्लेच्छाश्च |३६|

भरतैरावत-विदेहा: कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्य: |३७|

नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते |३८|

तिर्यग्योनिजानां च |३९|

।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे तृतीयोऽध्याय: ।।३।।

| | अध्याय - ४  | |

देवाश्चतुर्णिकाया: |१|

आदितस्त्रिषु पीतान्तलेश्या: |२|

दशाष्ट-पंच-द्वादशविकल्पा: कल्पोपपन्नपर्यन्ता: |३|

इन्द्र-सामानिक-त्रायस्त्रिंश-पारिषदात्मरक्ष-लोकपालानीक-प्रकीर्णकाभियोग्य किल्विषिकाश्चैकश: |४|

त्रायस्त्रिंशलोकपालवर्याik व्यन्तरज्योतिष्का: |५|

पूर्वयोर्द्वीन्द्रा: |६|

कायप्रवीचारा आ ऐशानात् |७|

शेषा: स्पर्श-रूप-शब्द-मन: प्रवीचारा: |८|

परेऽप्रवीचारा: |९|

भवनवासिनोऽसुर-नाग-विद्युत्सुपर्णाग्नि-वात-स्तनितोदधि-द्वीप-दिक्कुमारा: |१०|

व्यन्तरा: किन्नर-किंपुरुष-महोरग-गन्धर्व-यक्ष-राक्षस-भूत-पिशाचा: |११|

ज्योतिष्का: सूर्याचन्द्रमसौ ग्रह-नक्षत्र-प्रकीर्णक-तारकाश्च |१२|

मेरुप्रदक्षिणा नित्यगतयो नृलोके |१३|

तत्कृत: काल-विभाग: |१४|

बहिरवस्थिता: |१५|

वैमानिका: |१६|

कल्पोपपन्ना: कल्पातीताश्च |१७|

उपर्युपरि |१८|

सौधर्मैशान-सानत्कुमार-माहेन्द्र-ब्रह्म-ब्रह्मोत्तर-लान्तव-कापिष्ठ-शुक्र-महाशुक्र-शतार-सहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजय-वैजयन्त-जयन्तापराजितेषु सर्वार्थसिद्धौ च |१९|

स्थिति-प्रभाव-सुख-द्युति-लेश्या-विशुद्धीन्द्रियावधि-विषयतोऽधिका: |२०|

गति-शरीर-परिग्रहाभिमानतो हीना: |२१|

पीत-पद्म-शुक्ल-लेश्या द्वि-त्रि-शेषेषु |२२|

प्राग्ग्रैवेयकेभ्य: कल्पा: |२३|

ब्रह्मलोकालया लौकान्तिका: |२४|

सारस्वतादित्य-वह्न्यरुण-गर्दतोय-तुषिताव्याबाधारिष्टाश्च |२५|

विजयादिषु द्विचरमा: |२६|

औपपादिक-मनुष्येभ्य: शेषास्तिर्यग्योनय: |२७|

स्थितिरसुर-नाग-सुपर्ण-द्वीप-शेषाणां सागरोपम-त्रिपल्योपमार्द्धहीनमिता: |२८|

सौधर्मैशानयो: सागरोपमेऽधिके |२९|

सानत्कुमार-माहेन्द्रयो: सप्त |३०|

त्रि-सप्त-नवैकादश-त्रयोदश-पंचदशभिरधिकानि तु |३१|

आरणाच्युतादूर्व्nमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च |३२|

अपरा पल्योपममधिकम् |३३|

परत: परत: पूर्वापूर्वाऽनन्तरा |३४|

नारकाणां च द्वितीयादिषु |३५|

दशवर्षसहस्राणि प्रथमायाम् |३६|

भवनेषु च |३७|

व्यन्तराणां च |३८|

परा पल्योपममधिकम् |३९|

ज्योतिष्काणां च |४०|

तदष्टभागोऽपरा |४१|

लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ||४२||

।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे चतुर्थोऽध्याय: ।।४।।

| | अध्याय - ५  | |

अजीवकाया धर्माधर्माकाशपुद्गला: |१|

द्रव्याणि |२|

जीवाश्च |३|

नित्यावस्थितान्यरूपाणि |४|

रूपिण: पुद्गला: |५|

आ आकाशादेकद्रव्याणि |६|

निष्क्रियाणि च |७|

असंख्येया: प्रदेशा धर्माधर्मैकजीवानाम् |८|

आकाशस्यानन्ता: |९|

संख्येयासंख्येयाश्च पुद्गलानाम् |१०|

नाणो: |११|

लोकाकाशेऽवगाह: |१२|

धर्माधर्मयो: कृत्स्ने |१३|

एकप्रदेशादिषु भाज्य: पुद्गलानाम् |१४|

असंख्येय भागादिषु जीवानाम् |१५|

प्रदेशसंहार-विसर्पाभ्यां प्रदीपवत् |१६|

गति-स्थित्युपग्रहौ धर्माधर्मयोरुपकार: |१७|

आकाशस्यावगाह: |१८|

शरीर-वाड़्-मन:-प्राणापाना: पुद्गलानाम् |१९|

सुख-दु:ख-जीवितमरणोपग्रहाश्च |२०|

परस्परोग्रहो जीवानाम् |२१|

वर्तना-परिणाम-क्रिया: परत्वापरत्वे च कालस्य |२२|

स्पर्श-रस-गन्ध-वर्णवन्त: पुद्गला: |२३|

शब्द-बन्ध-सौक्ष्म्य-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योतवन्तश्च |२४|

अणव: स्कन्धाश्च |२५|

भेद-संघातेभ्य: उत्पद्यन्ते |२६|

भेदादणु: |२७|

भेद-संघाताभ्यां चाक्षुष: |२८|

सद् द्रव्य-लक्षणम् |२९|

उत्पाद-व्यय-ध्रौव्य-युक्तं सत् |३०|

तद्भावाव्ययं नित्यम् |३१|

अर्पितानर्पितसिद्धे: |३२|

स्निग्ध-रूक्षत्वाद् बन्ध: |३३|

न जघन्यगुणानाम् |३४|

गुणसाम्ये सदृशानाम् |३५|

द्वयधिकादि-गुणानां तु |३६|

बन्धेऽधिकौ पारिणामिकौ च |३७|

गुणपर्ययवद् द्रव्यम् |३८|

कालश्च |३९|

सोऽनन्तसमय: |४०|

द्रव्याश्रया निर्गुणा गुणा: |४१|

तद्भाव: परिणाम: |४२|

।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे पंचमोऽध्याय: ।।५।।

| | अध्याय - ६  | |

काय-वाड़्-मन: कर्मयोग: |१|

स आस्रव: |२|

शुभ: पुण्यस्याशुभ: पापस्य |३|

सकषायाकषाययो: साम्परायिकेर्यापथयो: |४|

इन्द्रिय-कषायाव्रत-क्रिया: पंच-चतु:-पंच-पंचविंशतिसंख्या: पूर्वस्य भेदा: |५|

तीव्र-मन्द-ज्ञाताज्ञात-भावाधिकरण-वीर्य-विशेषेभ्यस्तद्विशेष: |६|

अधिकरणं जीवाजीवा: |७|

आद्यं संरम्भ-समारम्भारम्भ-योग-कृत-कारितानुमत-कषाय-विशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकश: |८|

निर्वर्तना-निक्षेप-संयोग-निसर्गा द्वि-चतुर्द्वित्रिभेदा: परम् |९|

तत्प्रदोष-निह्नव- मात्सर्यान्तरायासादनोपघाता ज्ञान-दर्शनावरणयो: |१०|

दु:ख-शोक-तापाक्रन्दन-वध-परिदेवनान्यात्म-परोभयस्थान्यसद्वेद्यस्य |११|

भूत-व्रत्यनुकम्पा-दान-सरागसंयमादि-योग:क्षांति: शौचमिति सद्वेद्यस्य |१२|

केवलि-श्रुत-संघ-धर्म-देवावर्णवादो दर्शनमोहस्य |१३|

कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य |१४|

बह्वारम्भपरिग्रहत्वं नारकस्यायुष: |१५|

माया तैर्यग्योनस्य |१६|

अल्पारम्भ-परिग्रहत्वं मानुषस्य |१७|

स्वभावमार्दवं च |१८|

नि:शील-व्रतत्वं च सर्वेषाम् |१९|

सरागसंयम-संयमासंयमाकाम-निर्जरा-बालतपांसि दैवस्य |२०|

सम्यक्त्वं च |२१|

योगवक्रता विसंवादनं चाशुभस्य नाम्न: |२२|

तद्विपरीतं शुभस्य |२३|

दर्शन-विशुद्धिर्विनयसम्पत्रता-शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोग-संवेगौ-शक्तितस्त्याग-तपसी-साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्य-बहुश्रुत-प्रवचनभक्तिरावश्यका -परिहाणिर्मार्गप्रभावना-प्रवचनवत्सलत्वमिति तीर्थंकरत्वस्य |२४|

परात्म-निन्दा-प्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य |२५|

तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य |२६|

विघ्नकरणमन्तरायस्य |२७|

।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे षष्ठोऽध्याय: ।।६।।

| | अध्याय - ७  | |

हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् |१|

देश-सर्वतोऽणुमहती |२|

तत्स्थैर्यार्थं भावना: पंच पंच |३|

वाङ्मनोगुप्तीर्यादाननिक्षेपण-समित्यालोकितपान-भोजनानि पंच |४|

क्रोध-लोभ-भीरुत्व-हास्य-प्रत्याख्यानान्यनुवीचिभाषणं च पंच |५|

शून्यागार-विमोचितावास-परोपरोधाकरण-भैक्ष्यशुद्धि- सद्धर्माविसंवादा: पञ्च |६|

स्त्रीरागकथाश्रवण-तन्मनोहरांगनिरीक्षण-पूर्वरतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कार-त्यागा: पञ्च |७|

मनोज्ञामनोज्ञेन्द्रियविषय-राग-द्वेषवर्जनानि पञ्च |८|

हिंसादिष्विहामुत्रापायावद्यदर्शनम् |९|

दु:खमेव वा |१०|

मैत्री-प्रमोद-कारुण्य-माध्यस्थानि च सत्त्व-गुणाधिक-क्लिश्यमानाविनेयेषु |११|

जगत्कायस्वभावौ वा संवेग-वैराग्यार्थम् |१२|

प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा |१३|

असदभिधानमनृतम् |१४|

अदत्तादानं स्तेयम् |१५|

मैथुनमब्रह्म |१६|

मूर्छाah परिग्रह: |१७|

नि:शल्यो व्रती |१८|

अगार्यनगारश्च |१९|

अणुव्रतोऽगारी |२०|

दिग्देशानर्थदण्डविरति-सामायिक-प्रोषधोपवासोपभोग-परिभोगपरिमाणातिथिसंविभागव्रत-सम्पन्नश्च |२१|

मारणान्तिकीं सल्लेखनां जोषिता |२२|

शंका-कांक्षा-विचिकित्साऽन्यदृष्टिप्रशंसा-संस्तवा: सम्यग्दृष्टेरतीचारा: |२३|

व्रतशीलेषु पञ्च पञ्च यथाक्रमम् |२४|

बन्ध-वधच्छेदातिभारारोपणान्नपाननिरोधा: |२५|

मिथ्योपदेश-रहोभ्याख्यान-कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदा: |२६|

स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहारा: |२७|

परविवाहकरणेत्वरिका-परिगृहीतापरिगृहीतागमनानंगक्रीडा-कामतीव्राभिनिवेशा: |२८|

क्षेत्र-वास्तु-हिरण्य-सुवर्ण-धन-धान्य-दासी-दास-कुप्यप्रमाणातिक्रमा: |२९|

ऊर्ध्वाधस्तिर्यग्व्यतिक्रम-क्षेत्रवृद्धि-स्मृत्यंतराधानानि |३०|

आनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गलक्षेपा: |३१|

कन्दर्प-कौत्कुच्य-मौखर्या-समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि |३२|

योग-दुष्प्रणिधानानादर-स्मृत्यनुपस्थानानि |३३|

अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान-संस्तरोपक्रमणानादर-स्मृत्यनुपस्थानानि |३४|

सचित्त-संबंध-सम्मिश्राभिषव-दु:पक्वाहारा: |३५|

सचित्तनिक्षेपापिधान- परव्यपदेश-मात्सर्यकालातिक्रमा: |३६|

जीवित-मरणाशंसा-मित्रानुराग-सुखानुबन्ध-निदानानि |३७|

अनुग्रहार्थं स्वस्यातिसर्गो दानम् |३८|

विधि-द्रव्य-दातृ-पात्र-विशेषात्तद्विशेष: |३९|

।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे सप्तमोऽध्याय: ।।७।।

| | अध्याय - ८  | |

मिथ्यादर्शनाविरति-प्रमाद-कषाय-योगा बन्धहेतव: |१|

सकषायत्वाज्जीव: कर्मणो योग्यान् पुद्गलानादत्ते स बन्ध: |२|

प्रकृति-स्थित्यनुभाग-प्रदेशास्तद्विधय: |३|

आद्यो ज्ञानदर्शनावरण-वेदनीय-मोहनीयायुर्नाम-गोत्रान्तराया: |४|

पञ्च-नव-द्वयष्टाविंशति-चतुर्द्वि-चत्वारिंशद् द्वि-पञ्चभेदा यथाक्रमम् |५|

मति-श्रुतावधि-मन:पर्यय-केवलानाम् |६|

चक्षुरचक्षुरवधि-केवलानां निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला –स्त्यानगृद्धयश्च |७|

सदसद्वेद्ये |८|

दर्शन-चारित्र-मोहनीयाकषायकषाय-वेदनीयाख्यास्त्रिद्वि-नव-षोडशभेदा: सम्यक्त्व-मिथ्यात्व-तदुभयान्यकषाय-कषायौ हास्य-रत्यरति-शोक-भय-जुगुप्सा-स्त्री-पुन्नपुंसकवेदा अनन्तानु-
बन्ध्यप्रत्याख्यानप्रत्याख्यान-संज्वलन-विकल्पाश्चैकश: क्रोध मान-माया-लोभा: |९|

नारकतैर्यग्योन-मानुष-दैवानि |१०|

गति-जाति-शरीरांगोपांग-निर्माण-बन्धन-संघात-संस्थान- संहनन-स्पर्श-रस-गन्ध-वर्णानुपूर्व्यागुरुलघूपघात-परघातातपोद्योतोच्वा्धस-विहायोगतय: प्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म-पर्याप्ति-स्थिरादेय-यश:कीर्ति-सेतराणि तीर्थंकरत्वं च |११|

उच्चैर्नीचैश्च |१२|

दान-लाभ-भोगोपभोग-वीर्याणाम् |१३|

आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपम-कोटीकोट्य: परा स्थिति: |१४|

सप्ततिर्मोहनीयस्य |१५|

विंशतिर्नामगोत्रयो: |१६|

त्रयस्त्रिंशत्सागरोपमाण्यायुष: |१७|

अपरा द्वादश मुहूर्ता वेदनीयस्य |१८|

नामगोत्रयोरष्टौ |१९|

शेषाणामन्तर्मुहूर्ता |२०|

विपाकोऽनुभव: |२१|

स यथानाम |२२|

ततश्च निर्जरा |२३|

नामप्रत्यया: सर्वतो योगविशेषात्-सूक्ष्मैकक्षेत्रावगाहस्थिता: सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा: |२४|

सद्वेद्य-शुभायुर्नाम-गोत्राणि पुण्यम् |२५|

अतोऽन्यत्पापम् |२६|

।। इति तत्वार्थसूत्रे मोक्षशास्त्रे अष्टमोऽध्याय: ।।८।।

| | अध्याय - ९  | |

आस्रव-निरोध: संवर: |१|

स गुप्ति-समिति-धर्मानुप्रेक्षा-परीषहजय-चारित्रै: |२|

तपसा निर्जरा च |३|

सम्यग्योगनिग्रहो गुप्ति: |४|

ईर्या-भाषैषणादान-निक्षेपोत्सर्गा: समितय: |५|

उत्तमक्षमा-मार्दवार्जव-शौच-सत्य-संयम-तपस्त्यागाकिंचन्य-ब्रह्मचर्याणि धर्म: |६|

अनित्याशरण-संसारैकत्वान्यत्वाशुच्यास्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षा: |७|

मार्गाच्च्यवन-निर्जरार्थं परिषोढव्या: परीषहा: |८|

क्षुत्पिपासा-शीतोष्णदंशमशक-नाग्न्यारति-स्त्री-चर्या-निषद्या-शय्याक्रोश-वध-याचना-ऽलाभ-रोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाऽज्ञानादर्शनानि |९|

सूक्ष्मसाम्पराय-छद्मस्थवीतरागयोश्चतुर्दश |१०|

एकादश जिने |११|

बादरसाम्पराये सर्वे |१२|

ज्ञानावरणे प्रज्ञाऽज्ञाने |१३|

दर्शनमोहान्तराययोरदर्शनाभौ |१४|

चारित्रमोहे नाग्न्यारति-स्त्री-निषद्याक्रोश-याचना-सत्कारपुरस्कारा: |१५|

वेदनीये शेषा: |१६|

एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशते: |१७|

सामायिकच्छेदोपस्थापना-परिहारविशुद्धि-सूक्ष्मसाम्पराय-यथाख्यातमिति चारित्रम् |१८|

अनशनावमौदर्य-वृत्तिपरिसंख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तप: |१९|

प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरम् |२०|

नव-चतुर्दश-पंचद्विभेदा यथाक्रमं प्राग्ध्यानात् |२१|

आलोचना-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्ग-तपश्छेद-परिहारोपस्थापना: |२२|

ज्ञान-दर्शन-चारित्रोपचारा: |२३|

आचार्योपाध्याय-तपस्वि-शैक्ष्य-ग्लान-गण-कुल-संघ-साधु-मनोज्ञानाम् |२४|

वाचना-पृच्छनानुप्रेक्षाम्नाय-धर्मोपदेशा: ||२५||

बाह्याभ्यन्तरोपध्यो: |२६|

उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् |२७|

आर्त्त-रौद्र-धर्य्i-शुक्लानि |२८|

परे मोक्षहेतू |२९|

आर्त्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृति-समन्वाहार: |३०|

विपरीतं मनोज्ञस्य |३१|

वेदनायाश्च |३२|

निदानं च |३३|

तदविरत-देशविरत-प्रमत्तसंयतानाम् |३४|

हिंसाऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरत-देशविरतयो: |३५|

आज्ञापाय-विपाक-संस्थान-विचयाय धर्य्रम् |३६|

शुक्ले चाद्ये पूर्वविद: |३७|

परे केवलिन: |३८|

पृथक्त्वैकत्ववितर्क- सूक्ष्मक्रियाप्रतिपाति-व्युपरतक्रियानिवर्तीनि |३९|

त्र्येकयोग-काय-योगायोगानाम् |४०|

एकाश्रये सवितर्क-वीचारे पूर्वे |४१|

अवीचारं द्वितीयम् |४२|

वितर्क: श्रुतम् |४३|

वीचारोऽर्थ-व्यंजन-योगसंक्रान्ति: |४४|

vसम्यग्दृष्टि-श्रावक-विरतानन्त-वियोजक-दर्शनमोहक्षपकोपशमकोपशान्तमोह-क्षपक- क्षीणमोह-जिना: क्रमशोऽसंख्येयगुण निर्जरा: |४५|
पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्गन्था: |४६|

संयम-श्रुत-प्रतिसेवना-तीर्थ-लिंग-लेश्योपपाद-स्थान-विकल्पत: साध्या: |४७|

।। इति तत्वार्थसूत्रे मोक्षशास्त्रे नवमोऽध्याय: ।।९।।

| | अध्याय - १०  | |

मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय-क्षयाच्च केवलम् |१|

बन्धहेत्वभावनिर्जराभ्यां कृत्स्न-कर्म-विप्रमोक्षो मोक्ष:|२|

औपशमिकादि-भव्यत्वानां च |३|

अन्यत्र केवल-सम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्य: |४|

तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् |५|

पूर्वप्रयोगादसंगत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च |६|

आविद्धकुलालचक्रवद् व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च |७|

धर्मास्तिकायाभावात् |८|

क्षेत्र-काल-गति-लिंग-तीर्थ-चारित्र-प्रत्येकबुद्धबोधित-ज्ञानावगाहनान्तर-संख्याल्पबहुत्वत: साध्या: |९|

।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे दशमोऽध्याय: ।।१०।।

अक्षर-मात्रा-पद-स्वर-हीनं,व्यंजन-संधि-विवर्जित-रेफम् |
साधुभिरत्र मम क्षमितव्यं, को न विमुह्यति शास्त्रसमुद्रे ||१||

दशाध्याये परिच्छिन्ने, तत्त्वार्थे पठिते सति |
फलं स्यादुपवासस्य, भाषितं मुनिपुंगवै: ||२||

तत्त्वार्थसूत्र – कर्त्तारं, गृद्धपिच्छोपलक्षितम् |
वंदे गणीन्द्र – संजातमुमास्वामि – मुनीश्वरम् ||३||

पढम-चउक्के पढमं, पंचमए जाणि पुग्गलं तच्च |
छह-सत्तमे हि आस्सव, अट्ठमए बंधणादव्वं ||४||

णवमे संवर – णिज्जर, दहमे मोक्खं वियाणेहि |
इह सत्त – तच्च भणिदं, दह – सुत्ते मुणिवरिं देहिं ||५||

जं सक्कइ तं कीरइ, जं च ण सक्कइ तहेव सद्दहणं |
सद्दहमाणो जीवो, पावइ अजरामरं ठाणं ||६||

तवयरणं वयधरणं, संजम-सरणं च जीव-दया-करणं |
अंते समाहिमरणं, चउगई-दुक्खं णिवारे इ ||७||

अरहंत-भासियत्थं, गणहरदेवेहिं गंथियं सव्वं |
पणमामि भत्तिजुत्तो, सुदणाण-महोवयं सिरसा ||८||

गुरवो पांतु वो नित्यं, ज्ञान-दर्शन-नायका: |
चारित्रार्णव-गंभीरा: मोक्ष-मार्गोपदेशक:||९||
कोटिशतं द्वादशं चैव, कोट्यो लक्षाण्यशीतिस्त्र्यधिकानि चैव |
पंचाशदष्टौ च सहस्र-संख्यमेतद्श्रुतं पंचपदं नमामि ||१०||

।। इति तत्त्वार्थसूत्रापरनाम-तत्त्वार्थासूत्रे मोक्षशास्त्रं समाप्तम् ।।

Comments

Popular posts from this blog

भक्तामर स्तोत्र (संस्कृत) || BHAKTAMAR STOTRA ( SANSKRIT )

श्री आदिनाथाय नमः भक्तामर - प्रणत - मौलि - मणि -प्रभाणा- मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम्।। 1॥ य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा- दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - हरैरुदारै:, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्॥ 2॥ >> भक्तामर स्तोत्र ( हिन्दी) || आदिपुरुष आदीश जिन, आदि सुविधि करतार ... || कविश्री पं. हेमराज >> भक्तामर स्तोत्र ( संस्कृत )-हिन्दी अर्थ अनुवाद सहित-with Hindi arth & English meaning- क्लिक करें.. https://forum.jinswara.com/uploads/default/original/2X/8/86ed1ca257da711804c348a294d65c8978c0634a.mp3 बुद्ध्या विनापि विबुधार्चित - पाद - पीठ! स्तोतुं समुद्यत - मतिर्विगत - त्रपोऽहम्। बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥ 3॥ वक्तुं गुणान्गुण -समुद्र ! शशाङ्क-कान्तान्, कस्ते क्षम: सुर - गुरु-प्रतिमोऽपि बुद्ध्या । कल्पान्त -काल - पवनोद्धत-...

सामायिक पाठ (प्रेम भाव हो सब जीवों से) | Samayik Path (Prem bhav ho sab jeevo me) Bhavana Battissi

प्रेम भाव हो सब जीवों से, गुणीजनों में हर्ष प्रभो। करुणा स्रोत बहे दुखियों पर,दुर्जन में मध्यस्थ विभो॥ 1॥ यह अनन्त बल शील आत्मा, हो शरीर से भिन्न प्रभो। ज्यों होती तलवार म्यान से, वह अनन्त बल दो मुझको॥ 2॥ सुख दुख बैरी बन्धु वर्ग में, काँच कनक में समता हो। वन उपवन प्रासाद कुटी में नहीं खेद, नहिं ममता हो॥ 3॥ जिस सुन्दर तम पथ पर चलकर, जीते मोह मान मन्मथ। वह सुन्दर पथ ही प्रभु मेरा, बना रहे अनुशीलन पथ॥ 4॥ एकेन्द्रिय आदिक जीवों की यदि मैंने हिंसा की हो। शुद्ध हृदय से कहता हूँ वह,निष्फल हो दुष्कृत्य विभो॥ 5॥ मोक्षमार्ग प्रतिकूल प्रवर्तन जो कुछ किया कषायों से। विपथ गमन सब कालुष मेरे, मिट जावें सद्भावों से॥ 6॥ चतुर वैद्य विष विक्षत करता, त्यों प्रभु मैं भी आदि उपान्त। अपनी निन्दा आलोचन से करता हूँ पापों को शान्त॥ 7॥ सत्य अहिंसादिक व्रत में भी मैंने हृदय मलीन किया। व्रत विपरीत प्रवर्तन करके शीलाचरण विलीन किय...

भक्तामर स्तोत्र (हिन्दी/अंग्रेजी अनुवाद सहित) | Bhaktamar Strotra with Hindi meaning/arth and English Translation

 भक्तामर - प्रणत - मौलि - मणि -प्रभाणा- मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम्।। 1॥ 1. झुके हुए भक्त देवो के मुकुट जड़ित मणियों की प्रथा को प्रकाशित करने वाले, पाप रुपी अंधकार के समुह को नष्ट करने वाले, कर्मयुग के प्रारम्भ में संसार समुन्द्र में डूबते हुए प्राणियों के लिये आलम्बन भूत जिनेन्द्रदेव के चरण युगल को मन वचन कार्य से प्रणाम करके । (मैं मुनि मानतुंग उनकी स्तुति करुँगा) When the Gods bow down at the feet of Bhagavan Rishabhdeva divine glow of his nails increases shininess of jewels of their crowns. Mere touch of his feet absolves the beings from sins. He who submits himself at these feet is saved from taking birth again and again. I offer my reverential salutations at the feet of Bhagavan Rishabhadeva, the first Tirthankar, the propagator of religion at the beginning of this era. य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा- दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - ह...

कल्याण मन्दिर स्तोत्र || Shri Kalyan Mandir Stotra Sanskrit

कल्याण- मन्दिरमुदारमवद्य-भेदि भीताभय-प्रदमनिन्दितमङ्घ्रि- पद्मम् । संसार-सागर-निमज्जदशेषु-जन्तु - पोतायमानमभिनम्य जिनेश्वरस्य ॥१ ॥ यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः स्तोत्रं सुविस्तृत-मतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य कमठ-स्मय- धूमकेतो- स्तस्याहमेष किल संस्तवनं करष्येि ॥ २ ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप- मस्मादृशः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिक- शिशुर्यदि वा दिवान्धो रूपं प्ररूपयति किं किल घर्मरश्मेः ॥३ ॥ मोह-क्षयादनुभवन्नपि नाथ मर्त्यो नूनं गुणान्गणयितुं न तव क्षमेत। कल्पान्त-वान्त- पयसः प्रकटोऽपि यस्मा- मीयेत केन जलधेर्ननु रत्नराशिः ॥४ ॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसदसंख्य-गुणाकरस्य । बालोऽपि किं न निज- बाहु-युगं वितत्य विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः। जाता तदेवमसमीक्षित-कारितेयं जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि ॥६॥ आस्तामचिन्त्य - महिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहत- पान्थ-जनान्निदाघे प्रीणाति पद्म-सरसः सरसोऽनिलोऽपि ॥७॥ द्वर्तिनि त्वयि विभो ...

लघु शांतिधारा - Laghu Shanti-Dhara

||लघुशांतिधारा || ॐ नमः सिद्धेभ्यः ! ॐ नमः सिद्धेभ्यः ! ॐ नमः सिद्धेभ्यः ! श्री वीतरागाय नमः ! ॐ नमो अर्हते भगवते श्रीमते, श्री पार्श्वतीर्थंकराय, द्वादश-गण-परिवेष्टिताय, शुक्लध्यान पवित्राय,सर्वज्ञाय, स्वयंभुवे, सिद्धाय, बुद्धाय, परमात्मने, परमसुखाय, त्रैलोकमाही व्यप्ताय, अनंत-संसार-चक्र-परिमर्दनाय, अनंत दर्शनाय, अनंत ज्ञानाय, अनंतवीर्याय, अनंत सुखाय सिद्धाय, बुद्धाय, त्रिलोकवशंकराय, सत्यज्ञानाय, सत्यब्राह्मने, धरणेन्द्र फणामंडल मन्डिताय, ऋषि- आर्यिका,श्रावक-श्राविका-प्रमुख-चतुर्संघ-उपसर्ग विनाशनाय, घाती कर्म विनाशनाय, अघातीकर्म विनाशनाय, अप्वायाम(छिंद छिन्दे भिंद-भिंदे), मृत्यु (छिंद-छिन्देभिंद-भिंदे), अतिकामम (छिंद-छिन्दे भिंद-भिंदे), रतिकामम (छिंद-छिन्देभिंद-भिंदे), क्रोधं (छिंद-छिन्दे भिंद-भिंदे), आग्निभयम (छिंद-छिन्देभिंद-भिंदे), सर्व शत्रु भयं (छिंद-छिन्दे भिंद-भिंदे), सर्वोप्सर्गम(छिंद-छिन्दे भिंद-भिंदे), सर्व विघ्नं (छिंद-छिन्दे भिंद-भिंदे), सर्व भयं(छिंद-छिन्दे भिंद-भिंदे), सर्व राजभयं (छिंद-छिन्दे भिंद-भिंदे), सर्वचोरभयं (छिंद-छिन्दे भिंद-भिंदे...

बारह भावना (राजा राणा छत्रपति) || BARAH BHAVNA ( Raja rana chatrapati)

|| बारह भावना ||  कविश्री भूध्ररदास (अनित्य भावना) राजा राणा छत्रपति, हाथिन के असवार | मरना सबको एक दिन, अपनी-अपनी बार ||१|| (अशरण भावना) दल-बल देवी-देवता, मात-पिता-परिवार | मरती-बिरिया जीव को, कोई न राखनहार ||२|| (संसार भावना) दाम-बिना निर्धन दु:खी, तृष्णावश धनवान | कहूँ न सुख संसार में, सब जग देख्यो छान ||३|| (एकत्व भावना) आप अकेला अवतरे, मरे अकेला होय | यों कबहूँ इस जीव को, साथी-सगा न कोय ||४|| (अन्यत्व भावना) जहाँ देह अपनी नहीं, तहाँ न अपना कोय | घर-संपति पर प्रगट ये, पर हैं परिजन लोय ||५|| (अशुचि भावना) दिपे चाम-चादर-मढ़ी, हाड़-पींजरा देह | भीतर या-सम जगत् में, अवर नहीं घिन-गेह ||६|| (आस्रव भावना) मोह-नींद के जोर, जगवासी घूमें सदा | कर्म-चोर चहुँ-ओर, सरवस लूटें सुध नहीं ||७|| (संवर भावना) सतगुरु देय जगाय, मोह-नींद जब उपशमे | तब कछु बने उपाय, कर्म-चोर आवत रुकें || (निर्जरा भावना) ज्ञान-दीप तप-तेल भर, घर शोधें भ्रम-छोर | या-विध बिन निकसे नहीं, पैठे पूरब-चोर ||८|| पंच-महाव्रत संचरण, समिति पंच-परकार | ...

छहढाला -श्री दौलतराम जी || Chah Dhala , Chahdhala

छहढाला | Chahdhala -----पहली ढाल----- तीन भुवन में सार, वीतराग विज्ञानता । शिवस्वरूप शिवकार, नमहुँ त्रियोग सम्हारिकैं॥ जे त्रिभुवन में जीव अनन्त, सुख चाहैं दु:खतैं भयवन्त । तातैं दु:खहारी सुखकार, कहैं सीख गुरु करुणा धार॥(1) ताहि सुनो भवि मन थिर आन, जो चाहो अपनो कल्यान। मोह-महामद पियो अनादि, भूल आपको भरमत वादि॥(2) तास भ्रमण की है बहु कथा, पै कछु कहूँ कही मुनि यथा। काल अनन्त निगोद मंझार, बीत्यो एकेन्द्री-तन धार॥(3) एक श्वास में अठदस बार, जन्म्यो मर्यो भर्यो दु:ख भार। निकसि भूमि-जल-पावकभयो,पवन-प्रत्येक वनस्पति थयो॥(4) दुर्लभ लहि ज्यों चिन्तामणि, त्यों पर्याय लही त्रसतणी। लट पिपीलि अलि आदि शरीर, धरिधरि मर्यो सही बहुपीर॥(5) कबहूँ पंचेन्द्रिय पशु भयो, मन बिन निपट अज्ञानी थयो। सिंहादिक सैनी ह्वै क्रूर, निबल-पशु हति खाये भूर॥(6) कबहूँ आप भयो बलहीन, सबलनि करि खायो अतिदीन। छेदन भेदन भूख पियास, भार वहन हिम आतप त्रास ॥(7) वध-बन्धन आदिक दु:ख घने, कोटि जीभतैं जात न भने । अति संक्लेश-भावतैं मर्यो, घोर श्वभ्र-सागर में पर्यो॥(8) तहाँ भूमि परसत दु:ख इसो, बिच्छू सहस डसै ...

BHAKTAMAR STOTRA MAHIMA / भक्तामर-स्तोत्र महिमा

पं. हीरालाल जैन ‘कौशल’ श्री भक्तामर का पाठ, करो नित प्रात, भक्ति मन लाई | सब संकट जायँ नशाई || जो ज्ञान-मान-मतवारे थे, मुनि मानतुङ्ग से हारे थे | चतुराई से उनने नृपति लिया बहकाई। सब संकट जायँ नशाई ||१|| मुनि जी को नृपति बुलाया था, सैनिक जा हुक्म सुनाया था | मुनि-वीतराग को आज्ञा नहीं सुहाई। सब संकट जायँ नशाई ||२|| उपसर्ग घोर तब आया था, बलपूर्वक पकड़ मंगाया था | हथकड़ी बेड़ियों से तन दिया बंधाई। सब संकट जायँ नशाई ||३|| मुनि कारागृह भिजवाये थे, अड़तालिस ताले लगाये थे | क्रोधित नृप बाहर पहरा दिया बिठाई। सब संकट जायँ नशाई ||४|| मुनि शांतभाव अपनाया था, श्री आदिनाथ को ध्याया था | हो ध्यान-मग्न ‘भक्तामर’ दिया बनाई। सब संकट जायँ नशाई ||५|| सब बंधन टूट गये मुनि के, ताले सब स्वयं खुले उनके | कारागृह से आ बाहर दिये दिखाई। सब संकट जायँ नशाई ||६|| राजा नत होकर आया था, अपराध क्षमा करवाया था | मुनि के चरणों में अनुपम-भक्ति दिखाई। सब संकट जायँ नशाई ||७|| जो पाठ भक्ति से करता है, नित ऋभष-चरण चित धरता है | जो ऋद्धि-मंत्र का विधिवत् जाप कराई। सब संकट...

भक्तामर स्तोत्र (हिन्दी) || BHAKTAMAR STOTRA (HINDI

|| भक्तामर स्तोत्र (हिन्दी) ||  कविश्री पं. हेमराज आदिपुरुष आदीश जिन, आदि सुविधि करतार | धरम-धुरंधर परमगुरु, नमूं आदि अवतार || (चौपाई छन्द) सुर-नत-मुकुट रतन-छवि करें, अंतर पाप-तिमिर सब हरें । जिनपद वंदूं मन वच काय, भव-जल-पतित उधरन-सहाय ।।१।। श्रुत-पारग इंद्रादिक देव, जाकी थुति कीनी कर सेव | शब्द मनोहर अरथ विशाल, तिन प्रभु की वरनूं गुन-माल ||२|| विबुध-वंद्य-पद मैं मति-हीन, हो निलज्ज थुति मनसा कीन | जल-प्रतिबिंब बुद्ध को गहे, शशिमंडल बालक ही चहे ||३|| गुन-समुद्र तुम गुन अविकार, कहत न सुर-गुरु पावें पार | प्रलय-पवन-उद्धत जल-जंतु, जलधि तिरे को भुज बलवंतु ||४|| सो मैं शक्ति-हीन थुति करूँ, भक्ति-भाव-वश कछु नहिं डरूँ | ज्यों मृगि निज-सुत पालन हेत, मृगपति सन्मुख जाय अचेत ||५|| मैं शठ सुधी-हँसन को धाम, मुझ तव भक्ति बुलावे राम | ज्यों पिक अंब-कली परभाव, मधु-ऋतु मधुर करे आराव ||६|| तुम जस जंपत जन छिन माँहिं, जनम-जनम के पाप नशाहिं | ज्यों रवि उगे फटे ततकाल, अलिवत् नील निशा-तम-जाल ||७|| तव प्रभाव तें कहूँ विचार, होसी यह थुति जन-मन-हार | ...