दर्शनं देवस्य, दर्शनं पापनाशनम |
दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनं ||
दर्शनेन जिनेंद्राणां, साधूनां वन्दनेन च |
न तिष्ठति चिरं पापं, छिद्रहस्ते यथोदकम ||
वीतरागमुखं दृष्ट्वा, पद्मरागसमप्रभम |
नैकजन्मकृतं पापं, दर्शनेन विनश्यति ||
दर्शनं जिनसूर्यस्य, संसार ध्वान्त नाशनम |
बोधनं चित्त पद्मस्य, समस्तार्थ प्रकाशनं ||
दर्शनं जिनचन्द्रस्य, सद्धर्ममृत वर्षणम |
जन्म दाह विनाशाय, वर्धनं सुख वारिधे: ||
जीवादि तत्व प्रतिपादकाय, सम्यक्त्व मुख्याष्ट गुणाणर्वाय |
प्रशांत रूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय ||
चिदानन्दैक रूपाय, जिनाय परमात्मने |
परमात्म प्रकाशाय, नित्यं सिद्धात्मने नम: ||
अन्यथा शरणं नास्ति, त्वमेव शरणं मम |
तस्मात्कारुन्य भावेन, रक्ष रक्ष जिनेश्वर: ||
नहि त्राता नहि त्राता, नहि त्राता जगत्त्रये |
वीतरागात्परो देवो, न भूतो न भविष्यति ||
जिने भक्ति-जिर्ने भक्ति, जिर्ने भक्ति दिर्ने दिने |
सदा मेऽस्तु सदा मेऽस्तु, सदामेऽस्तु भवे भवे ||
जिन धर्म विनिर्मुक्तो, मा भुवं चक्रवर्त्यपि |
स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्मानुवासित: ||
जन्म-जन्मकृतं पापं, जन्म कोटिमुपार्जितम |
जन्म-म्रत्यु-जरा रोगं, हन्यते जिन दर्शनात ||
अद्या भवत सफलता नयन द्वयस्य
देव! त्वदीय चरणाम्बुज वीक्षणेन |
अद्य त्रिलोक तिलक, प्रतिभासते में
संसार वारिधि रयं चुलुक प्रमाण: ||
||इति दर्शन पाठ||
Comments
Post a Comment